Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२८
भगवतीय नरयिका अपि नोभाभोगनिवर्तितायुष्का भवन्ति, अपितु अनाभोगनिर्वतिता. युष्का भवन्ति, जीवो यादृग्गतियोग्यं कर्म करोति तस्य तादृग्गतियोग्य एवं आयुर्वन्धो भवती ति भावः। एवं नैरयिकवदेव यावद्-वैमानिकाः, वैमानिकपर्यन्ताश्चतुर्विंशतिदण्डकजीवा अपि नो आभोगनिवर्तितायुष्का भवन्ति, अपितु अनाभोग निर्वतितायुष्का एव भवन्तीति भावः ॥मू० १॥
कर्कशवेदनीयादिकमवक्तव्यता। जीवाधिकारात् तत्सम्बन्धिकर्कशवेदनीयकर्मबन्धवक्तव्यतामाह-'अत्यि णं भंते' इत्यादि ।
मूलम्-अस्थि णं भंते! जीवाणं कक्कसवेयणिज्जा कम्मा कति ? गोयमा! हंता अस्थि । कहं णं भंते ! जीवाणं कक्कसवेयणिज्जा कम्मा कति ? गोयमा ! पाणाइवाएणं, जावमिच्छादसणसल्लेणं, एवं खलु गोयमा ! जीवाणं ककसवेयणिज्जा कम्मा कति । अस्थि णं भंते ! नेरइयाणं ककसवेयणिजा कम्मा कजंति ? एवं चेव, एवं जाव-वेमाणियाणं । अस्थि णं भंते ! जीवाणं अकक्कसवेयणिज्जा कम्मा कजति ? हंता, अत्थि ! कहं णं भंते ! जीवा अकक्कसवेयणिज्जा कम्मा कति ? वेमाणिया' जैसा यह कथन सामान्य जीवके विषयमें कहा गया है. उसी प्रकार से आभोग अनाभोग निर्वर्तित आयुष्कका कथन नारक जीवोंमें यावत्-वैमानिक देवों तक के चौवीसों दण्डकों में भी जानना चाहियेये सब ही आभोग निर्वार्तितायुष्क नहीं होते हैं किन्तु अनाभोगनिर्वतितायुष्क होते हैं। क्यों कि जीव जैसी गतिके प्रायोग्य कर्म करता है उस जीवको उसी प्रकारकी गति के योग्य ही आयुका बंध होता है ॥सू०१॥ વિષયમાં જેવું કથન સામાન્ય જીવના વિષયમાં કર્યું છે, એજ પ્રકારનું કથન નારકેથી લઈને વૈમાનિકે પર્યન્તને ૨૪ દંડકમાં સમજવું. તેઓ બધાં આભેગનિર્વત્તિત આયુષ્ક હોતા નથી, પણ અનાગનિર્વર્તિતા યુષ્કજ હોય છે, કારણ કે જવ જે ગતિમાં જવા યોગ્ય કર્મ કરે છે. એ જ પ્રકારની ગતિમાં જવા યોગ્ય કર્મ બંધ કરે છે, આયુબંધમાં તેની ઇચ્છા અનિચ્છા પ્રમાણે બનતું નથી. ' સૂ. ૧ !
શ્રી ભગવતી સૂત્ર : ૫