Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२०
भगवतीमूने मतिसंवेदनवदेव यावत्-असुरकुमारादिवैमानिकान्तेषु अपि तत्तद्रूपतया उत्पत्तुं योग्यो जीवः नो इहभवस्थित एव असुरकुमाराघायुष्कं प्रतिसंवेदयति, अपितु तत्र तत्र उपपद्यमान एव, अथ च तत्र तत्र उत्पन्नो भूत्वाऽपि च तत्तदायुष्कं प्रतिसंवेदयतीति भावः । गौतमः पृच्छति-'जीवे णं भंते ! जे भविए नेरइएमु उववज्जित्तए ?' हे भदन्त ! जीवः खलु यो भव्यः नैरयिकेषु उपपत्तुम्, यो जीवः नैरयिकतया उत्पत्तुं योग्यः स्यादित्यर्थः, 'से गं भंते ! कि इहगए महावेयणे ? हे भदन्त ! स खलु नारकयोग्यो जीवः किम् इहगत: एतद्भवस्थित एव महावेदनः ? नैरयिकमहावेदनाचान् भवति ? अथवा 'उववज्जमाणे महावयणे' नारके उपपद्यमानो महावेदनः ? महावेदनावान् भवति ? अथवा — उववन्ने महावेयणे ?' उपपन्नः नरके उत्पन्नो भूत्वा इसी तरहसे ही- नैरयिकायुष्क प्रतिसंवेदन की तरहसे ही- असुरकुमारसे लेकर वैमानिक देवों तकमें भी तत्तत्पर्यायको लेकर उत्पन्न होनेवाला जीव इसी भव में रहकर ही असुरकुमारायुष्क आदि का पतिसंवदन नहीं करता है, किन्तु वहाँ वहां उत्पन होता हुआ ही तथा उत्पन होनेके बाद ही तत्तत्पर्यायकी आयुका संवेदन करने लगता है। अब गौतम प्रभुसे ऐसा पूछते हैं कि- 'जीवेणं भंते ! जे भविए नेरइएस्सु उववजित्तए' हे भदन्त ! जो जीव नैरइकोंमें उत्पन्न होने का योग्य होता है 'से णं भंते ! कि इहगहे महावयणे ऐसा वह जीव इस पर्यायमें रहता हुआ ही क्या नैरयिक जीवोंकी महावेदनावोला बन जाता है, अथवा-'उववज्जमाणे महावेयणे' नारकमें होते ही महावेदनावाला बन जाता है- या 'उववन्ने महावेयणे' नरक में કથન નારક જીવના વિષયમાં કરવામાં આવ્યું છે એવું જ કથન વૈમાનિકે સુધીના દેવના વિષયમાં પણ સમજવું. એટલે કે અસુરકુમાર આદિ પર્યાયમાં ઉત્પન્ન થવા યોગ્ય જીવ આ ભવમાં અસુરકુમારાયુનું વેદન કરતો નથી, પણ અસુરકુમારાદિ પર્યાયમાં ઉત્પન્ન થતાં જ અથવા તે ઉત્પન્ન થયા બાદ જ અસુરકુમારાદિ આયુનું સંવેદન કરે છે.
गौतम स्वामी प्रश्न- 'जीवेणं भंते ! जे भविए नेरइएस उववज्जित्तए' महन्त ! ना२मा उत्पन्न थवा योग्य ७ से णं भंते ! किं इगए महावेयणे' શું આ પર્યાયમાં રહેલો હોય ત્યારે જ નારક જીવોની મહાદનાવાળે બની જાય છે, अथवा 'उववज्जमाणे महावेयणे' शुना२४मा उत्पन्न यqi or भावना मनी जय छ, अथवा 'उववन्ने महावयणे?" शुनमा उत्पन्न १४ गया माह મહાવેદનાવાળો થઈ જાય છે ?
શ્રી ભગવતી સૂત્ર : ૫