Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५१८
भगवतीसूत्रे
एवं नैरयिकवदेव असुरकुमारेष्वपि बोध्यम्, तथा च- असुरकुमारतया उत्पत्तुं योग्यो जीवः इहगत एव अमुरकुमाराशुष्कं प्रकरोति - नो असुरकुमारेषु उत्पद्यमानः, नो वा तत्र उत्पन्नो भूत्वा असुरकुमारायुष्कं बध्नाति - ' एवं जाव माणिएस' एवम् असुरकुमारवदेव यावत् - वैमानिकेषु वैमानिकपर्यन्तचतुर्विंशतिदण्डकेषु अपि बोध्यम् । गौतमः पृच्छति - 'जीवे णं भंते ! जे भविए नेरइएस उववज्जित्तए' हे भदन्त ! जीवः खलु यो भव्यो नैरयिकेषु उपपत्तुम्, यो जीवो नैरयिकेषु उत्पत्तुं योग्यः स्यात् ' से णं भंते ! किं इहगए नेरइयाउयं समझाया है । एवं असुरकुमारेसु वि' नैरयिक के इस कथन की तरहसे ही असुरकुमारोंका भी कथन जानना चाहिये । इससे यह बोध हो जाता है कि असुरकुमारोंमें उत्पत्तिके योग्य बना हुआ जीव जिस भवमें वह वर्तमान है उसी भव से ही असुरकुमारोंमें उत्पत्ति होने के योग्य आयुष्का बंध करता है । 'नो असुरकुमारेषु उत्पद्यमानः, नो वा तत्र उत्पन्नो भूत्वा असुरकुमारा युष्कं बध्नाति' असुरकुमारोंमें उत्पन्न होते ही, या असुरकुमारोंमें उत्पन्न होनेके बाद वह असुरकुमारोंकी आयुष्ककाबंध नहीं करता है । 'एव' जाव माणिएस' असुरकी तरहसे ही वैमानिक पर्यन्त २४ दण्डकोंमें भी ऐसा ही जानना चाहिये । अव गौतम पूछते हैं 'जीवे णं भंते ! जे भविए नेरइएस उववज्जित्तए' हे भदन्त जो जीव नैरयिकों में उत्पन्न होनेका योग्य है 'से णं भंते ! किं इहगए नेरइयाउयं गौतम स्वाभीने समन्लवी छे. ' एवं जात्र असुरकुमारेसु वि' आयुधना विषयभां નારકાને અનુલક્ષીને જેવું કથન કર્યું છે. એવું જ કથન અસુરકુમારના આયુષ્મ ધના વિષયમાં પણ સમજવું. એટલે કે અસુરકુમારામાં ઉત્પન્ન થવા ચે!ગ્ય જીવ, જે ભવમાં વર્તમાન (રહેલા) હાય, એજ ભવમાં રહીને અસુરકુમારામાં ઉત્પન્ન થવા યોગ્ય
युनोमध रे छे, 'ना असुरकुमारेषु उत्पद्यमानः, नो वा तत्र उत्पन्नो भूत्वा असुरकुमारायुष्कं बघ्नाति ' ते व असुरकुमारीभां उत्पन्न थतां मसुरभारीना આયુના બંધ કરતા નથી, અને તે પર્યાચમાં ઉત્પન્ન થઈ ગયા પછી પણ અસુરકુમારના मायुना गंध उरतो नथी. ' एवं जाव वेमाणिएस' मा प्रानुं स्थन ४ वैभानि પંતના ૨૪ કુંડામાં સમજવું.
३वे गौतम स्वाभी भहावीर प्रभुने छे छे - जोवेणं भंते ! जे भविए नेरइएस उववज्जित्तए ' हे लहन्त ! ने लव नारामां उत्पन्न थवाने योग्य हाय छे, 'से णं भंते! कि इहगए नेरइयाउयं पडिसंवेदेइ, उबवज्जमाणे नेरइयाउय
શ્રી ભગવતી સૂત્ર : પ