Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८७
अथ चतुर्थोद्देशकः प्रारभ्यते । ॥ सप्तमशतके चतुर्थोद्देशकस्य संक्षिप्तविषयविवरणम् ॥ संसारिणो जीवाः कतिविधाः ? षड्विधाः, तावत् संसारिणों जीवाः पथापृथिवीकायिकाः, अप्कायिकाः तेजस्कायिकाः, वायुकायिकाः, वनस्पतिकायिकाः त्रसकायिकाश्च, पृथिवीकायिकाः द्विविधाः सूक्ष्मपृथिवीकायिकाः, यादरपृथिवीकायिकाः, बादरपृथिवीकायिकाश्च विधाः-लक्ष्णा, शुद्धा, बालका, मनःशिला, शर्करा, खरपृथिवी, ततो जीवानां श्लक्ष्णपृथिवीकायिकप्रभृतीनां स्थितिनिरूपणम् , नैरयिकादीनां वैमानिकान्तानां भवस्थिति निरूपणम् , ततो जीवानां कायस्थितिवक्तव्यता, ततो निलेपनावक्तव्यता, ततोऽनगारवक्तव्यता, तदनन्तरम् क्रियायाः सम्यक्त्व मिथ्यात्व वक्तव्यता, गौतमस्य भगवद्वाक्यसमर्थ नं च ।
शतक ७ के चौथे उद्देशकका प्रारंभ सप्तम शतक के इस चतुर्थ उद्देशक का विषयविवरण संक्षेप से इस प्रकारसे है- प्रश्न- संसारी जीव कितने प्रकारके होते हैं ?
उत्तर- छह प्रकार के होते हैं। वे इस प्रकारसे- पृथिवीकायिक, अप्कायिक, तेजस्कायिक, वायुकायिक, वनस्पतिकायिक और त्रसकायिक इनमें पृथिवीकायिक सूक्ष्म पृथिवीकायिक और बादर पृथिवीकायिक के भेदसे दो प्रकारके हैं. बादर पृथिवीकायिक छह प्रकारके हैंश्लक्ष्ण, शुद्ध, बालुका, मनःशिला, शर्करा, और खरपृथिवी इनकी स्थितिका कथन तथा नैरयिकसे लेकर वैमानिक तक की भवस्थितिका निरूपण इसके बाद निलेपना वक्तव्यता, अनगार वक्तव्यता, क्रियामें
શતક ૭ માના ચેથા ઉદ્દેશકનો પ્રારંભ સાતમાં શતકના ચેથા ઉદ્દેશકમાં જે વિષયનું પ્રતિપાદન કરવામાં
मा छे. ते विषयर्नु सक्षिप्त विवरणપ્રશ્નસંસારી જીવ કેટલા પ્રકારના હોય છે? ઉત્તર- છ પ્રકારના હોય છે – (५) पृथ्वीयिर, (२) माथि:, (3) ते 4ि8, (४) वायुयड, (५) वनस्पतिકાયિક અને (૬) ત્રસકાયિક. પૃથ્વીકાયિક છના બે ભેદ છે- (૧) સૂમપૃથ્વીકાયિક અને (૨) બાદર પૃથ્વીકાયિક તેમાંના બાદર પૃથ્વીકાયિકના નીચે પ્રમાણે છે ભેદ પડે છે– (१) सण, (२) शुद्ध, (3) मा, (४) मन:शिमा, (५) ४२, मन (९) २५थ्वी. તેમની સ્થિતિનું કથન, તથા નૈરયિથી લઈને વૈમાનિક પર્યતા છની ભવસ્થિતિનું કથન, જીની કાયસ્થિતિનું નિરૂપણ, ત્યાર બાદ નિર્લેપના વક્તવ્યતા, અનગાર
શ્રી ભગવતી સૂત્ર : ૫