Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५१४
-
भगवतीसगे ततः पश्चात् एकान्तसातां वेदनां वेदयति, आहत्य असाताम् । एवं यावत्स्तनितकुमारेषु । जीवः खलु भदन्ते ! यो भव्यः पृथिवीकायिकेषु उपपत्तुं पृच्छा, गौतम ! इहगतः म्यात् महावेदनः स्यात् अल्पवेदनः । एवम् उपपद्यमानोऽपि । अथ खलु उपपन्नो भवति, ततः पश्चात् विमात्रया वेदनां वेदयति, ऐसा वह जीव यहां रहकर भी कदाचित् महावेदनावाला होता है कदाचित् अल्पवेदनावाला होता है, तथा वहां उत्पन्न होता हुआ भी वह कदाचित् महावेदनावाला होता है, कदाचित् अल्प वेदनावाला होता है । (अहेणं उववन्ने भवइ, तओ पच्छा एगंतसातं वेयणं वेएइ आहच्च असायं एवं जाव थणियकुमारेसु' और जब वह वहां उत्पन्न हो जाता है - तब पीछे वह एकान्त सातारूप वेदनाका ही अनुभव करता है । हां किसी समय वह असातारूप वेदनाका भी अनुभव करता है। इसी तरहसे स्तनितकुमारोंके विषयमें भी जानना चाहिये। (जीवे णं भंते ! जे भविए पुढवीकाइएसु उववज्जित्तए पुच्छा) हे भदन्त ! जो जीव पृथ्वीकायिकों में उत्पन्न होने के योग्य है ऐसा वह जीव क्या इसी भवमें रहता हुआ तत्संबंधी महावेदनावाला होता है ? या पृथिवीकायिक में उत्पन्न होता हुआ ही तत्म बंधी अल्प वेदनावाला होता है ? (गोयमा) हे गौतम ! (इहगए सिय महावेयणे રહેતા કયારેક મહાદનાવાળો હોય છે અને કયારેક અપવેદનાવાળે હોય છે, ત્યાં ઉત્પન્ન થતાં પણ તે કયારેક મહાદનાવાળો હોય છે અને કયારેક અલ્પવેદનાવાળો હોય છે, (अहेणं उववन्ने भवइ, तभी पच्छा एगंतगातं वेयणं वेएइ, आहच्च असायं एवं जाव थणियकुमारेस) ५५ त्यi suaa गया ५छी तो ते 1-1३५ सातावहार्नु (સુખરૂપ વેદનાનું) જ વેદન કરે છે, હા, કયારેક તે અસાતવેદનાનું પણ વેદન કરે છે. એજ પ્રમાણે સ્વનિતકુમાર સુધીના વિષયમાં પણ સમજવું.
(जीवेणं भंते ! जे भविए पुढवीकाइएसु उववज्जित्तए पुच्छा) rd ! જે જીવ પૃથ્વીકાયિકોમાં ઉત્પન્ન થવાને એગ્ય હોય છે, તે જીવ આ ભવમાં રહેતા હોય ત્યારે જ શું તે ભવસંબધી મડાદનાવાળો હોય છે, કે પૃથ્વીકાયિકમાં ઉત્પન્ન થતાં જ તે ભવસંબંધી વેદનાવાળ હોય છે? કે પૃથ્વીકાચિકેમાં ઉત્પન્ન થઈ ગયા બાદ તે ભવસંબંધી મહાદનાવાળા હોય છે?
(गोयमा ) 3 गौतम ! (इहगए सिय महावेयणे सिय अप्पवेयणे, एवं उववज्जमाणे वि, अहेणं उववन्ने भवइ, तो पच्छा नेमायाए वेयणं
શ્રી ભગવતી સૂત્ર : ૫