Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श.७३.३५.६ नैरयिकाणां शाश्वताशाश्वतादिनिरूपणम् ४८५ तस्यार्थस्य भावस्तत्ता अव्यवच्छित्तिनयार्थता, तया द्रव्यार्थिकनयापेक्षया नैरयिकाः शाश्वताः नित्याः व्यवच्छित्तिनयार्थतया व्यवच्छित्तिः व्यावृत्तिः तत्प्रधानो नयः व्यवच्छित्तिनयः तस्यार्थस्य पर्यायलक्षणात्मकस्य भावस्तत्ता तया व्यवच्छित्तिनयार्थतया पर्यायाथिकनयापेक्षयेत्यर्थः नैरयिका अशाश्वता अनित्याः, तदुपसंहरति-' से तेणटेणं जाव-सिय सासया, सिय असासया' हे गौतम ! तत् तेनार्थेन जीवद्रव्यत्वेन नैरयिकपर्यायत्वेन च यावत्नैरयिकाः स्यात् कदाचित् शाश्वताः, स्यात् कदाचित् अशाश्वताः, 'एवं जाववेमाणिया, जाब सिय असासया' एवं नैरयिकवदेव यावत्-भवनपतिमारभ्य वैमानिकान्ता जीवा अपि यावत् स्यात् कदाचित् द्रव्याथिकनयतया शाश्वताः, स्यात् कदाचित् पर्यायार्थिकनयतया च अशाश्वताः । अन्ते गौतमः प्राहनयार्थता है इस अव्यच्छित्ति नयार्थताकोलेकर द्रव्यार्थिक नयकी अपेक्षा को लेकर नैरयिक शाश्वतनित्य हैं ! एवं व्यवच्छित्ति व्यावृत्ति प्रधानतावाला जो नय है वह व्यवच्छित्तिनय है इस नयकी अपेक्षासे अर्थात् पर्यायार्थिक नयकी अपेक्षासे नारकजीव अशाश्वत अनित्य हैं से तेणगुणं जाव सिय सासया सियअसासया' इस कारण हे गौतम ! मैंने ऐसा कहा है कि नारक कथंचित जीवद्रव्यकी अपेक्षासे एवं कथंचित् नैरयिक पर्यायकी अपेक्षासे शाश्वत भी हैं और अशाश्वत भी हैं । 'एवं जाव वेमाणिया' इसी तरहसे अर्थात् जसा वह नारकोंमें शाश्वत अशाश्वतका कथन किया है इसी कथनके अनुसार यावत् भवनपतिसे लेकर वैमानिक तकके जीव भी द्रव्याथिक और पर्यायार्थिकनयकी अपेक्षासे नित्य अनित्य हैं ऐसा जानना चाहिये। છે, તે નયને અવ્યવચ્છિત્તિ નય કહે છે. તેને જે ભાવ છે અવ્યવચ્છિત્તિ નયાર્થતા છે. આ અવ્યચ્છિત્તિ નયની અપેક્ષાએ એટલે કે દ્રવ્યાર્થિક નયની અપેક્ષાએ નારક છવ શાશ્વત (નિત્ય) હોય છે. અને વ્યવચ્છિત્તિ એટલે કે વ્યાવૃત્તિ પ્રધાનતાવાળે જે નય છે તે વ્યવચિછત્તિ નયની અપેક્ષાએ (પર્યાયાથિક નયની અપેક્ષાએ) તેઓ અશાશ્વત(અનિત્ય) छ. 'से तेणद्रेणं जाव सिय सासया सिय असासया' हे गौतम! ते २0 में એવું કહ્યું છે કે કયારેક નારકે દ્રવ્યની અપેક્ષાએ શાશ્વત હોય છે અને કયારેક નારક पायनी अपेक्षा सात ५ छ. 'एवं जाव वेमाणियाणं' ना२नी तता અને અશાશ્વતતાનું જેવું કથન કર્યું છે એવું જ કથન શૈમાનિક પર્યન્તના જીવના વિષયમાં સમજવું. તેઓ બધાં વ્યાર્થિક નયની અપેક્ષાએ નિત્ય છે અને પર્યાયાર્થિક નયની અપેક્ષાએ અનિત્ય છે, એમ સમજવું.
શ્રી ભગવતી સૂત્ર : ૫