Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४९०
भगवतीसूत्रे टीका-'रायगिहे नयरे जाव एवं वयासी'-राजगृहे नगरे यावत्-स्वामी समवसृतः, ततः श्रमणं भगवन्तं महावीरं शुश्रूषमाणो नमस्यन् अभिमुखं विनयेन पाञ्जलिपुटः पर्युपासीनो गौतमः एवं वक्ष्यमाणप्रकारेण अबादीव-'कइविहा णं भंते ! संसारसमावन्नगा जीवा पण्णता ?' हे भदन्त ! कविविधाः कियत्मकाराः खलु संसारसमापनकाः संसारित्वदशामापन्ना जीवाः प्रज्ञप्ता: ? भगवानाह-'गोयमा छन्विहा संसारसमावभगा जीवा पण्णता' हे गौतम ! षविधाः ससारसमापनका जीवाः प्रज्ञप्ताः । तानेवाह-'तंजहा-पुढविकाइय, एवं जहा जीवाभिगमे जाव सम्मत्तकिरियं वा, मिच्छत्तकिरियं वा' तद्यथापृथिवीकायिकाः, एवम् अकायिकाः, तेजस्कायिकाः, वायुकायिकाः वनस्पति
टीकार्थ- जीवका अधिकार चल रहा है- इस कारण सूत्रकारने यहां संसारी जीवोंकी वक्तव्यता कही है 'रायगिहे नयरे जाव एवं वयासी) राजगृह नगरमें यावत् महावीर स्वामी समवस्त हुए उन श्रमण भगवान महावीरकी गौतम स्वामीने सेवा करते हुए हाथ जोड कर पूछा- 'कइविहाणं भंते ! संसार समावभगा जीवा पण्णत्ता' हे भदन्त ! संसार दशामें पडे हुए जीव संसारी जीव कितने प्रकार के कहे गये हैं ? उत्तर में प्रभुने उन से कहा- 'गोयमा' छविहा संसारसमावन्नगो जीवा पन्नत्ता' हे गौतम ! संसारी जीव छह प्रकारके कहे गये हैं । 'तं जहा' वे इस प्रकारसे हैं 'पुढविकाइया एवं जहा जीवाभिगमे जाव समत्तकिरियं वा मिच्छत्तकिरियं वा)
ટીકાથ–જીવનું નિરૂપણ ચાલી રહ્યું છે, તેથી સૂનકાર આ સૂત્રમાં સંસારી જીની १०मतानु थन ४२ छ- 'रायगिहे नयरे जाव एवं वयासी' २०४२ नगरमा શ્રમણ ભગવાન મહાવીર પધાર્યા' ત્યાંથી શરૂ કરીને “ગૌતમ સ્વામીએ વંદણુ નમસ્કાર કરીને મહાવીર પ્રભુને આ પ્રમાણે પ્રશ્ન પૂછ્યો ત્યાં સુધીનું સમસ્ત કથન અહીં ગ્રહણ કરવું.
'कह विहाणं मंते ! संसारसमावनगा जीवा पण्णता ? 13 लन्त ! સંસાર દશામાં પડેલા જીવો – એટલે કે સંસારી છે કેટલા પ્રકારના કહ્યા છે તેને उत्तर भारत महावीर प्रभु ४ छ ? - 'गोयमा छविहा संसारसमावच्या जीवा पपणता गौतम सास १ ७ व ४१॥ छ, 'जहा' ७ २ नीय प्रमाणे - 'पुटविकाइया एवं जहा जीवाभिगमे जाच समनकिरियं चा मिच्छचकिरिय या वाnि, Ayurs vsयिs, assfix परपतिपित, भने
શ્રી ભગવતી સૂત્ર: ૫