Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ.३ सू.१ वनस्पतिकायिकाहारनिरूपणम् ४३१ हारकाः भवन्ति तर्हि कम्हा णं भंते ! गिम्हासु बहवे वणस्सइ काइका पत्तिया, पुफिया, फलिया, हरियगरेरिज्जमाणा, सिरीए अईव, अईव, उवसोभेमाणा उवसोभेमाणा चिटुंति' हे भदन्त ! कस्मात् कथं खलु ग्रीष्मेषु बहवो वनस्पतिकायिकाःपत्रिता: पत्रवन्तः अधिकपल्लववन्तः, पुष्पिता:=पुष्पवन्तः, फलिताः फलवन्तः, हरितक राराज्यमानाः, हरितकाः नीलाः, तैः राराज्यमाना अतिदेदीप्यमानाः श्रिया बनलक्ष्भ्या वनशोभया अतीव अतीव=सर्वोत्कर्षेण उपशोभमानाः उपशोभमानाः अतिशयेन शोभमानाः तिष्ठन्ति-विराजन्ते ?' भगवानाह-'गोयमा ! गिम्हासु णं बहवे उसिणजोणिया जीवा य, पोग्गला य वणस्सइकाइयत्ताए कायिक सबसे कम आहारवाले होते हैं, तो 'कम्हाणं भंते ! गिम्हासु बहवे वणस्सइकाइया पत्तिया, पुफिया, फलिया, हरियगरे. रिजमाणा सिरीए अईवर उवसोभेमाणा२ चिट्ठति' हे भदन्त ! किस कारणसे ग्रीष्मऋतु में अनेक वनस्पतिकायिक अधिक पत्रोंवाले, अधिकपुष्पोंवाले, फलवाले होते हुए अपनी२ हरियालीसे अत्यन्त देदीप्यमान बनकर वनलक्ष्मी द्वारा सर्वोत्कृष्ट शोभावाले घनते हैं ? पूछनेवाले का भाव ऐसा है कि जब ग्रीष्मऋतु में वनस्पतिकायिक सब से कम आहार ग्रहण करते हैं तो फिर ऐसी स्थिति में उनका फलना फूलना वगैरह कैसे हो सकता है ? परन्तु ग्रीष्मऋतु में कितनेक वनस्पतिकायिकों में इस से उल्टी ही बात देखने में आती है इस समय वे खूब मनमाने फलते फूलते हुए नजर आते हैं। सो ऐसा क्यों होता है ? इसके उत्तर में प्रभु उनसे कहते हैं कि'गोयमा' हे गौतम! 'गिम्हासु णं बहवे उसिणजोणिया जीवा य त! 'कम्हा णं भंते ! गिम्हा सु बहवे वणस्सइकाइया पत्तिया, पुप्फिया, फलिया, हरियगरेरिज्जमाणा सिरीए अईव अईव उपसोभेमाणा उवसोभेमाणा चिटुंति' હે ભદન્ત ! શા કારણે ગ્રીષ્મઋતુમાં જ અનેક વનસ્પતિકાયિકે અધિક પત્રોવાળાં, અધિક ક્લેવાળાં અને અધિક ફળવાળાં બનીને પિતપતાની હરિયાળીથી અત્યંત દેદિપ્યમાન બનીને વનશ્રી દ્વારા સર્વોત્કૃષ્ટ શોભાવાળાં બને છે? આ પ્રશ્નનું તાત્પર્ય નીચે પ્રમાણે છે–વનસ્પતિકાયિક ગ્રીષ્મઋતુમાં સૌથી ઓછો આહાર ગ્રહણ કરે છે. છતાં પણ એ ઋતુમાં તેમને ફુલ-ફળ કેવી રીતે આવે છે? ખરી રીતે તે ગ્રીષ્મમાં વનસ્પતિકાયિકને ઓછામાં ઓછાં ફૂલ-ફળ આવવા જોઈએ. પરંતુ કેટલાક વનસ્પતિકાયિકે તે ગ્રીષ્મઋતુમાં અધિકતર પત્ર, ફૂલ અને ફળથી યુકત હોય છે. અને એ રીતે તેઓ વનની શોભામાં અભિવૃદ્ધિ કરતા હોય છે. એવું કેવી રીતે બને છે?
શ્રી ભગવતી સૂત્ર : ૫