Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेयचन्द्रिका टीका श.७ उ.३ २.१ वनस्पतिकायिकाहारनिरूपणम् ४२९ __टीका- वणस्सइकाइया णं भंते ! किं काल सव्वप्पाहारगा वा, सबमहाहारगा वा भवति?' गौतमः पृच्छति-हे भदन्त ! वनस्पतिकायिकाः खल कं कालं कस्मिन् काले सल्पिाहारकाः सल्पि: सर्वस्मादल्पा=म्यूनान्यूनः आहारो येषां ते साल्पाहाराः, त एंव साल्पाहारकाः न्यूनान्न्यूनतराहारवन्तो भवन्ति ? अथ च कस्मिन् काले सर्वमहाहारकाः अधिकादधिकातराहारका भवन्ति ? भगवानाह-गोयमा ! पाउसवरिसारत्तेमु णं' हे गौतम ! प्रऋतौ वर्षाऋतौ च खलु, 'एत्थ णं वणस्सइकाइया सव्वमहाहारगा भवंति' अत्र खलु वनस्पतिकायिकाः सर्वमहाहारकाः भवन्ति, प्रादृषि वर्षाराने च उदकस्नेहकब हुत्वात् महाऽऽहारता प्रतिपादिता, प्राट च आषाढ-श्रावणं वाध्यम्, वर्षारात्रोभाद्रपदाऽश्वयुजौ तत्र, 'तयाणंतरं च णं सरए' तदनन्तरम् मादृट्वर्षानन्तरं इसमें गौतम स्वामी प्रभुसे ऐसा पूछ रहे हैं कि 'वणस्सइकाइयाणं भंते ! किंकालं सवप्पाहारगा वा सव्वमहाहारगा वा भवंति' हे भदन्त ! वनस्पतिकायिक जीव किस कालमें सर्वाल्पाहार-सब से कम है आहार जिन्होंका ऐसे अर्थात् न्यूनसे न्यूनतर आहारवाले होते हैं ? तथा किस कालमें वे सर्व महाहारक अधिकसे अधिकतर आहारवाले होते हैं ? इसके उत्तरमें प्रभु उनसे कहते हैं कि 'गोयमा' हे गौतम ! 'पाउसवरिसारत्तेस्तु णं' माड्ऋतुमें और वर्षाऋतुमें 'एत्थ णं वणस्सइ काइया सव्वमहाहारगा भवंति' वनस्पतिकायिक सबसे अधिकतर आहारवाले होते हैं क्योंकि प्रावृड् और वर्षाऋतुमें उदक स्नेहककी बहुलता रहती है इसलिये महाहारताका वनस्पतिकायिकोंमें प्रतिपादन किया गया है। अषाढ और श्रावणमास ये वर्षाऋतुके महीने प्रभुने सेवा प्रश्न पूछे छे 3- 'वणस्सइकाइया णं भंते ! किं कालं सध्यप्पाहारगा वा, सव्वमहाहारगा वा भवंति ?' हे महत! वनस्पतिय ४या ४ाणे સૌથી અ૮૫ આહારવાળા હોય છે, અને કયા કાળે સૌથી અધિક આહારવાળા હોય છે?
तेन। उत्तर मापता मडावीर प्रभु डे छ 'गोयमा !' गौतम! 'पाउसवरिसारत्तेसु ' प्रातुमi (वर्षातुमi) 'एत्थ णं वणस्सइकाइया सव्वमहाहारगा भवंति' वनस्पतिथि पधारेमा धारे माहाराजाय छ, ण તે બન્ને ઋતુમાં ઉદક (જળ) સનેહની અધિકતા રહે છે. તેથી જ બને ઋતુમાં વનસ્પતિકાયિકમાં મહાઆહારકતા કહેવામાં આવી છે. અષાઢ અને ભાદરવો વર્ષાઋતુના મહિના છે. અને ભાદર તથા આસો એ બે શરદઋતુના મહીના છે. 'तयाणंतरं च णं सरए' प्राकृट वर्षा ५सार यया या शतुभां वनस्पति
શ્રી ભગવતી સૂત્ર : ૫