Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
भगवतीसूत्रे बकति बिजकमंति, चयंति उज्जति' हे गौतम ! ग्रीष्मेषु खलु बहवः उष्णयोनिकाः उष्णमेव योनिर्येषां ते तथा जीवाश्च, पुद्गलाश्च वनस्पतिकायिकतया अपकामन्ति वनस्पतिकायतो निस्सरन्ति । व्युत्क्रामन्ति-वनस्पतिषु आगच्छन्ति । तथा-च्यवन्ते म्रियन्ते, उपपद्यन्ते-उत्पद्यन्ते । एवं खलु गोयमा ! गिम्हासु बहवे वणस्सइकाइया पत्तिया, पुफिया, जाव-चिट्ठति' एवमुक्तरीत्या खलु हे गौतम ! ग्रीष्मेषु बहवः ननस्पतिकायिकाः पत्रिता: पुष्पिताः फलिनाः हरितकराराज्यमानाः श्रिया अतीव अतीव उपशोभमोनाः उपशोभमानाः तिष्ठन्ति ॥९०१॥
मूलस्कन्धादिजीवक्तव्यता ।। जीवाधिकाराद् वनस्पतिजीववक्तव्यतामाह-‘से पूर्ण भंते !' इत्यादि ।
मूलम् से पूर्ण भंते ! मूलामूलजीवफुडा, कंदा कंदजीवफुडा जाव बीया बीयजीवफुडा ? हंता, गोयमा ! मूला मूलजीवफुडा कंदा कंदजीवफुडा जाव- बीया बीयजीव फुडा। जइ णं भंते !
पोग्गला य वणस्सइकाइयचाए वकमंति, विउक्कमंति, चयंति, उबवजंति' ग्रीष्मऋतु में अनेक उष्णयोनिवाले जीव एवं पुद्गल वनस्पतिकाय से निकलते हैं, वनस्पतियों में आते हैं, तथा मरते हैं
और उत्पन्न होते हैं इस उक्तरीतिके अनुसार हे गौतम ! ग्रीष्मऋतुमें अनेक वनस्पतिकायिक पत्रित, पुष्पित, फलित होते हुए अपनीर हरियालीसे अत्यन्त देदीप्यमान बनकर बनलक्ष्मी द्वारा सर्वोत्कृष्ट शोभासे संपन्न बन जाते हैं ॥ सू० १ ॥
तेन। उत्त२ २॥५ता महावीर प्रभु ४ छ - 'गोयमा !' हे गौतम ! 'गिम्हासु णं बहवे उसिणजोणिया जीवा य पोग्गला य वणस्सइकाइयत्ताए वकमंति, बिउक्कमंति, चयंति, उववज्जति' श्रीमतुभ मने Se योनिami જીવો અને પુગલો વનસ્પતિકાયમાંથી નીકળે છે, વનસ્પતિકાયમાં આવે છે, મરે છે અને ઉત્પન્ન થાય છે. હે ગૌતમ! ઉપર્યુકત રીતે ગ્રી મઋતુમાં વનસ્પતિકાયિક પત્રયુકત, પુષ્પયુકત ફૂલયુક્ત બને છે, અને પોતપોતાની હરિયાળીથી અત્યન્ત દેદીપ્યમાન થઈને વનલક્ષ્મી દ્વારા સર્વેકૃષ્ટ શોભાવાળાં બની જાય છે. શાસ. ૧૫
શ્રી ભગવતી સૂત્ર : ૫