Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीने फुडा' हे गौतम ! हन्त सत्यं मूलानि वृक्षमूलभागाः मूलजीवस्पृष्टानि मूल जीवैाप्तानि सन्ति कन्दा भूलोपरिभागरूपाः कन्दजीवैः स्पृष्टा व्याप्ताः सन्ति, यावत्करणात्-स्कन्ध-त्वक्-शाखा-प्रवाल-पत्र-पुष्प-फलानि संग्रामाणि, तत्र स्कन्धाः येभ्यः शाखाः प्रस्फुटन्ति, ते स्कन्धजीवः स्पृष्टाः। त्वचः वृक्षत्वचा, तास्त्वगजीवैः स्पृष्टाः । शाखा आयतप्रसूता वृक्षावयवाः 'डाली' इति प्रसिद्धाः, ताः शाखाजीवैः स्पृष्टाः। प्रवाला:-नवाङ्कुराः । पत्र-पुष्पफलानि प्रसिद्धानि, तानि स्वस्वजीवैः स्पृष्टानि, इति । बीजानि बीजजीवः स्पृष्टानि सन्ति । गौतमः पृच्छति-'जइ णे भंते ! मूला मूलजीवफुडा, कंदा कंदजीवफुडा जाव-बीया बीयजीवफुडा' यदि खलु भदन्त ! मूलानि मूलजीवकि वृक्षके मूल जडें मूलजीवोंसे स्पृष्ट हैं, कंद कंदजीवोंसे स्पृष्ट हैं यावत् स्कन्ध, त्वक, शाखा प्रवाल, पत्र, पुष्प, फल अपणे२ जीवीले स्पृष्ट व्याप्त हैं। जिनसे शाखाएँ फूटती हैं निकलती हैं वे स्कन्ध हैं वे अपने स्कन्धजीवोंसे व्याप्त हैं, वृक्षकी छालका नाम त्वक् है ये अपने छालगतजीवोंसे स्पृष्ट है। लम्बीचौडी डालियोंका नाम शाखा है ये शाखाएँ अपने अन्दर रहे हुए जीवोंसे स्पृष्ट हैं । नवाङ्कुरोंकोपलोंका नाम प्रवाल है ये प्रबाल अन्दर रहे हुए जीवोंसे स्पृष्ट हैं पत्र, पुष्प और फल प्रसिद्ध ही है, सो ये भी अपने२ अन्दर रहे हुए जीवोंसे स्पृष्ट हैं। बीज बीजगत जीवोंसे स्पृष्ट हैं। अब गौतमस्वामी प्रभुसे ऐसा पूछते हैं कि 'जइ णं भंते ! मूला मूलजीकफुडा, कंदा कंदजीवफुडा, जाव बीया बीयजीवपुडा' हे भदन्त ! यदि कंदा कंदजीवफुडा, जाव बीया बीयजीवफुडा' वृक्षना भूप भूगाथा २Yष्ट (व्यास) डाय छे, ४६ ४६७वाथी व्यास डाय छ, २४न्य (43), छास, शामासा, કેપ, પત્ર, ફૂલ, ફળ અને બીજા પણ અનુક્રમે સ્કન્દગત જીવોથી, છાલગત જીવોથી, શાખાગત જીવોથી, કંપળગત જીવથી, પુષ્પગત જીવથી, ફલગત જીવથી અને બીજગત જીવોથી સ્પષ્ટ હોય છે. “સ્કન્ધ” એટલે જેમાંથી શાખાઓ (ડાળીઓ) કૂટે છે એવું થડ. તે સ્કન્ધ સ્કન્ધગત જીવોથી વ્યાપ્ત હોય છે. વૃક્ષની ત્વચાને છાલ કહે છે. તે છાલ છાલગત જીવથી વ્યાપ્ત હોય છે. લાંબી ડાળીઓને શાખાઓ કહે છે. તે શાખાઓ પણ શાખાગત જીવથી વ્યાપ્ત હોય છે. નવા અંકુરને પ્રવાલ અથવા કંપળ કહે છે, તે પ્રવાલ તેની અંદર રહેલા જીવોથી પૃષ્ટ હોય છે. પાન, ફૂલ અને ફળ પણ પિતપેતાની અંદર રહેલા જીવાથી પૃષ્ટ હોય છે, અને બીજ બીજગત જીવાથી સ્પષ્ટ હોય છે.
वे गौतम स्वामी महावीर प्रभुने सेवा प्रश्न पूछे छ- 'जाणं भंते !
શ્રી ભગવતી સૂત્ર : ૫