Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्किा टीका श.७ उ.१० सू.९ अङ्गारादिदोषवर्णनम् ३२१ पडिग्गाहेत्ता जहा लद्धं तहा आहारं आहारेइ' यः खलु कश्चित् निर्ग्रन्थो निर्ग्रन्थी वा यावत्-मासुकैषणीयम् अशन-पान-खादिम-स्वादिमं प्रतिगृह्य यथा लब्धप्राप्तं तथैव नतु द्रव्यान्तरेण संयोज्य आहारम् आहरति 'एस णं गोयमा! संजोयणादोसविप्पमुक्के पाण-भोयणे' हे गौतम ! एतत् खलु उपरि वर्णित द्रव्यान्तरेणासंयोजितं यथैव लब्धं तथैव भुक्तं पान-भोजन संयोजनादापविप्रमुक्तं सयोजनादोषरहितमुच्यते । उपयुक्तमुपसंहरति-'एस णं गोयमा ! वीइंगालस्स, बीयधूमस्स, संजोयणा दोसविष्पमुक्कस्स पाण-भोयणस्स अढे पण्णत्ते' हे गौतम ! एष खलु उपरि वर्णितः वीताङ्गारस्य, वीत धूमस्य संयोजनादोषविप्रमुक्तस्य पान-भोजनस्य अर्थः प्रज्ञप्तः प्रतिपादितः ॥मू० ९॥ है। 'जे णं निग्गंथे वा निग्गंथी वा जाब पडिग्गाहेत्ता जहा लद्धं तहा आहारं आहारेह' तथा जो निग्रेन्थ साधु अथवा साध्वीजन यावत् प्रासुकू, एषणीय अशन, पान, खादिम, स्वादिम आहारको प्राप्त करके जैसा प्राप्त हुआ है वैसाही उसे आहार करता है द्रव्यान्तरसे संयुक्त करके नहीं, आहार करता है 'एस णं गोयमा! संजोयणादोसविप्पमुक्के पाणभोयणे' तो ऐसी स्थितिमें यह पानभोजन संयोजनादोषसे रहित माना गया है । अब सूत्रकार इस उपर्युक्त कथनका उपसंहार करते हुए कहते हैं कि 'एस णं गोयमा ! वीइगालस्स, वीयधूमस्स, संजोयणादोसविप्पमुक्कस्स पानभोयणस्स अटे पण्णत्ते' हे गौतम । इस पूर्वोक्त कथनके रूपमें वीताङ्गारवाले आहारपानका. वीतधमदोषवाले आहारपानीका और संयोजना दोषसे रहित हुए आहार पानीका अर्थ कहा गया है । सू ९॥ ___ 'जेणं निग्गथे वा निग्गथी वा जाव पडिग्गाहेत्ता जहा लद्धं तहा आहारं आहारेइ' गौतम! २ नि (साधु) मया साची प्रासु अने मेषीय અશાન, પાન, ખાદ્ય અને સ્વાદરૂપ આહારને પ્રાપ્ત કરીને, જેવી સ્થિતિમાં પ્રાપ્ત થયે હોય એવી સ્થિતિમાં જ ખાય છે- એટલે કે આહારને સ્વાદિષ્ટ બનાવવા માટે તેમાં स्नि५ मा द्रव्यानु मिश्रण ४२ता नथी, 'एस णं गोयमा! संजोयणादोस विष्पसक्के पाणभोयणे' तो मेवी स्थितिमा माहा२-पाशीना उपयोग ४२वांमा આવે છે, તે આહારપાણને સંજના દષથી રહિત માનવામાં આવે છે.
सूत्रा२ पर्यंत प्रथनना उपसार ४२ता ४३ छ है- एसणं गोयमा! वीइंगालस्स, बीणध्मस्स, सयोजणादोसविप्पमकस्स पानभोयणस्स अट्टे पणगे' હે ગૌતમ! અંગારરહિત આહારનાં, ઘૂમદેષરહિત આહારનાં, અને સંજનાદેષરહિત આહારનાં લક્ષણે ઉપર કહ્યા પ્રમાણે સમજવા. સૂ, લા
શ્રી ભગવતી સૂત્ર : ૫