Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२४
भगवतीसूत्रे गौतम ! क्षेत्रातिक्रान्तं पान-भोजनम् । यः खलु निर्ग्रन्थो वा, यावत्-स्वादिम प्रथमायां पौरुष्यां प्रतिगृह्य पश्चिमां पौरुषिम् अतिक्रम्य आहारम् आहरति, एतत् खलु गौतम ! कालातिक्रान्तं पान-भोजनम् । यः खलु निर्ग्रन्थो वा, यावत्-स्वादिमं प्रतिगृह्य, परम् अर्धयोजनमर्यादायाः अतिक्रम्य, आहारमाहरति, एतत् खलु गौतम ! मार्गातिक्रान्तं पान-भोजनम् । यः खलु निर्ग्रन्थो वा, निर्ग्रन्थी वा, प्रामुकैषणीयम् यावत्-स्वादिमम् प्रतिगृह्य परं द्वात्रिंशतः कुक्कुटाण्डकप्रमाणमात्राणां कवलानाम् आहारम् आहरति, एतत् क्षेत्रातिक्रान्त कहा गया । (जे णं निग्गंथो वा जाव साइमं पढमाए पोरिसिए पडिग्गाहेत्ता पच्छिम पोरिसिं उवायणावेत्ता आहारं आहा. रेइ, एस णं गोयमा ! कालाइक्कंते पाणभोयणे) जो कोई निर्ग्रन्थ साधु या साध्वी यावत् स्वादिम आहारको प्रथम प्रहरमें ले करके अन्तिम प्रहरतक रखकर फिर उसे आहार करता है, हे गौतम ! ऐसा वह पान भोजनकालातिक्रान्त कहा गया है । (जे णं निग्गंथो वा जाव साइम पडिग्गहित्ता परं अद्धजोयणमेराए विइक्कमावइत्ता आहारमाहारेइ एस णं गोयमा ! मग्गाइक्कते पाणभोयणे) जो कोइ निर्ग्रन्थ साधु अथवा साध्वीजन यावत् स्वादिम आहारको प्राप्तकर उसे अयोजनकी मर्यादाको उल्लंघन करके आहार करता है ऐसा वह पानभोजन हे गौतम ! मार्गातिक्रान्त कहा गया है । (जे गं निग्गंथो वा निग्गंथी वा फासुएसणिज जाव साइम पडिग्गाहित्ता (जे णं निग्गंथो वा जाव साइमं पढमाए पोरिसिए पडिग्गाहेत्ता पच्छिमं पोरिसिं उवायणावेत्ता आहार आहारेइ, एस गं गोयमा ! कालाइछते पाणभोयणे) જે કઈ સાધુ અથવા સાધ્વી પ્રાસુક અને એષણીય અશન, પોન, ખાદ્ય અને રવાદારૂપ ચતુર્વિધ આહારને દિવસના પહેલે પહેરે લાવીને છેલલા પહેાર સુધી રાખી મૂકીને પછી તેને આહાર કરે, તો હે ગૌતમ! તે પ્રકારના આહારને કાલાતિક્રાન્ત જન કહે છે. (जे णं निग्गंथो वा जाव साइमं पडिग्गहित्ता परं अद्धजोयणमेराए वीइकमावइत्ता
ओहारमाहारेइ, एस णं गोयमा! मग्गाइक ते पाणभोयणे) | साधु मया સાધ્વી પ્રાસુક અને એષણીય આશનાદિ ચતુવિધ આહારને પ્રાપ્ત કરીને અ જનની મર્યાદાની બહાર જઈને આહાર તરીકે વાપરે છે, તે હે ગૌતમ! તેમના તે આહારपाथीने भातित ४. 2. (जेणं निग्गंथो वो निग्गंथी चा फासु एसणिज्जं जाव साइमं पडिग्गाहित्ता पर बत्तीसाए कुक्कुडिअंडगप्पमाणमेत्ताणं
શ્રી ભગવતી સૂત્ર : ૫