Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ.२ सू.२ प्रत्याख्यानस्वरूपनिरूपणम् ३७७
अविधमाना आकारा महत्तराकारादयो विच्छिमप्रयोजनत्वात् प्रतिपत्तुर्यस्मिन् तत् अनाकारम् महत्तराकाराधाकारादिरहितं तपः षष्ठ भक्तादिकम् इति षष्ठो भेदः ॥६॥
युगपदेव एकवारं पात्रपतितान्नादिलक्षण इत्यादिभिः परिमाणं कृतं यस्मिन् तत् परिमाणकृतं तप उच्यते, तथाचोक्तम्
"दत्तीहि व कवलेहि व, घरेहिं भिक्खाहिं अहव दव्वेहिं ।
जो भत्तपरिच्चायं, करेइ परिमाणकडमेय" ॥११॥ छाया- दत्तिभिर्वा कवलैर्या, गृहै भिक्षाभिरथवा द्रव्यैः।
यो भक्तपरित्यागं, करोति परिमाणकृतमेतत् ॥१॥ इति सप्तमो भेदः
चतुर्विधाहारपरित्यागकरणलक्षणं समग्राशनादिविषय निरवशेष तप उच्यते, तदुक्तम्
"सव्वं असणं सव्वं, च पाणगं सबखज्जपेजविहि,
परिहरइ सव्वभावा, एयं भणियं निरवसेसं" ॥१॥ छाया- सर्वमशनं सर्व च पानकं सर्व-खाद्य-पेय-विधिम् ।
परिहरति सर्वभावात् एतद् भणितं निरवशेषम् ॥१॥
सङ्केतः चिहं, तद्युक्तत्वात् अमष्ठमुष्टयादि सङ्केतं, तत्सङ्केतपूर्वकं तपः सङ्केत्तं तप उच्यते, इत्यष्टमो भेदः । तप है। पात्र में जो अन्नादिक वस्तु एक बार में एक साथ जितनी भी पड जावेगी उतनी ही मैं अपने उपयोग में लाऊँगा इस तरह का परिमाण जिस तप में किया जाता है वह परिमाणकृत तप है। ही कहा है- 'दत्तीहि व कवलेहिव इत्यादि।
जिस तप में चारों प्रकार के आहार का परित्याग किया जाता है वह तप निरवशेष तप है। कहा भी है-'सव्वं असणं' इत्यादि પાત્રમાં એકી સાથે જેટલી અન્નાદિક વસ્તુ પડશે, એટલી જ વસ્તુને હું મારા આહાર તરીકે વાપરીશ', આ પ્રકારનું પરિમાણ (પ્રમાણ) જે તપમાં નક્કી કરવામાં આવે છે, એવા તપને “પરિમાણકૃત તપ” કહે છે.
धुं पर छ- "दत्तीहिवकवठेहिव' त्याहो त५मा थारे ४२ ISRने परित्याग ४२वामां आवे छ, तपने निरवशेष' त५ ४ ®. यु पार छ- 'सव्वं असणं' ઇત્યાદિ અંગુષ્ટ, મુષ્ટિ આદિ સંકેતપૂર્વક જે તપ કરવામાં આવે છે, તે તપને “સંકેત त५' ४९ छे. 'मा' मो . यु छ :- अद्धापच्चक्खाणं, त्यादि
શ્રી ભગવતી સૂત્ર : ૫