Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे अप्रत्याख्यानिनोऽपि भवन्ति, 'पंचिंदियतिरिक्खजोणिया मणुस्सा य एवं चेव' पञ्चेन्द्रियतिर्यग्योनिका, मनुष्याश्च एवमेव पूर्ववत् सर्वोत्तरगुणप्रत्याख्यान्यादिजीववदेव अत्रापि सर्वोत्तरगुणप्रत्याख्यानिनोऽपि, देशोत्तरगुणप्रत्याख्यानानिनोऽपि, अप्रत्याख्यानिनोऽपि च भवन्तीत्याशयः । पञ्चेन्द्रियतिरश्रामपि सर्वोत्तरगुणप्रत्याख्यानित्वं संभवत्येव, देशविरतानां सर्वोत्तरगुणप्रत्याख्यानस्याभिमतत्वात् , 'सेसा अपच्चक्खाणी जाव-वेमाणिया' शेषाः पञ्चेन्द्रियतिर्यग्योनिक - मनुष्यभिन्ना नैरयिकाः, एकेन्द्रियाः, द्वीन्द्रियाः, श्रीन्द्रियाः, चतुरिन्द्रियाः, असंज्ञिपञ्चेन्द्रियाः, भवनपति - बानव्यन्तरज्योतिषिकवैमानिकाः केवलम् अप्रत्याख्यानिन एवं भवन्ति, गौतमः पृच्छति हैं । 'पंचिंदियतिरिक्खजोणिया मणुस्सा य एवं चेव' पंचेन्द्रिय तिर्यग्योनिवाले जीव और मनुष्य भी इसी तरह से सर्वोत्तर गुण प्रत्याख्यानी देशोत्तर गुणप्रत्याख्यानी एवं अप्रत्याख्यानी होते हैं। देशविरतिवाले पञ्चेन्द्रियतियञ्चों के सर्वोत्तर गुणप्रत्याख्यान माना गया है अतः उनमें भी सर्वोत्तर गुण प्रत्याख्यानित्व बन सकता है। 'सेसा अपच्चक्खाणी जाव वेमाणिया' बाकी के जीव वैमानिक देवों तक सब अप्रत्याख्यानी ही होते हैं। पंचेन्द्रियतिर्यश्च एवं मनुष्य, इनके सिवाय नैरयिक, एकेन्द्रिय, दोइन्द्रिय, तेइन्द्रिय, चौइन्द्रिय, असंज्ञी पंचेन्द्रिय, भवनपति, वानव्यन्तर, ज्योतिषिक और वैमानिक ये सब ही केवल अप्रत्याख्यानी इसलिये कहे गये हैं कि एकेन्द्रिय जीव से लेकर असंज्ञी पंचेन्द्रिय तक के जीवों में तो मन का सद्भाव ही नहीं होता है-अतः प्रत्याख्यान धारण करने का संबंध 'पंचिंदियतिरिक्खजोणिया मणुस्सा य एवं चेच' ५न्द्रिय तियो भने મનુષ્ય પણ સામાન્ય જીવની જેમ સર્વોત્તરગુણ પ્રત્યાખ્યાની પણ હોય છે, દેશેત્તરગુણ પ્રત્યાખ્યાની પણ હોય છે, અને અપ્રત્યાખ્યાની પણ હોય છે. દેશવિરતિવાળા પંચેન્દ્રિય તિર્યમાં સર્વોત્તરગુણ પ્રત્યાખ્યાનને સદ્ભાવ હોઈ શકે છે, એટલે તેમાં પણ સર્વોત્તરગુણ પ્રત્યાખ્યાનિત્વ સંભવી શકે છે. 'सेसा अपच्चक्खाणी जाव वेमाणिया माहीनामानि । -तना समस्त જીવો અપ્રત્યાખ્યાની જ હોય છે. પચેન્દ્રિય તિર્યંચ અને મનુષ્ય સિવાયના નારક, એકેન્દ્રિય, હીન્દ્રિય, ઈન્દ્રિય, ચોઈન્દ્રિય, અસંજ્ઞી પંચેન્દ્રિય ભવનપતિ, વાતવ્યન્તર,
તિષિક અને વૈમાનિકને કેવળ અપ્રત્યાખ્યાની કહેવાનું કારણ નીચે પ્રમાણે છેએકેન્દ્રિયથી અસંજ્ઞી પંચેન્દ્રિય પર્યન્તના જીવોમાં મનને સદ્દભાવ જ હોતું નથી.
શ્રી ભગવતી સૂત્ર : ૫