Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ७ उ. २ सू. ४ संयताऽसंयतादिनिरूपणम्
४११
"
'गोयमा ! जीवा संजयावि, असं जयावि, संजयासंजया वि, तिष्णिवि,' हे गौतम ! जीवाः संयता अपि असंयता अपि, संयतासंयता अपि इति रीत्या त्रयोऽपि जीवास्त्रिविधा अपि भवन्ति । एवं जहेत्र पण्णत्रणाए तहेव भाणियच्वं जाव-वेमाणिया, एवम् अनेनैव अभिलापक्रमेण यथैव प्रज्ञापनायां तृतीयपदे संयतादिविषयकं निरूपणं कृतं तथैव अत्रापि भणितव्यम् यावत् - नैरयिकादिवैमानिकान्ताः चतुर्विंशतिदण्डकप्रतिपाद्याः, अभिलापाकारश्चैवम्- 'नेरइया णं भंते । किं संजया १, असंजया २, संजया संजया ३ ? गोयमा ! णो संजया, असंजया, णो संजया संजया' गौतम से कहते हैं कि 'गोयमा' हे गौतम! 'जीवा संजया वि असं जया वि, संजया संजया वि तिण्णि वि' जीव संयत भी होते हैं, असंयत भी होते हैं और संयतासंयत भी होते हैं। इस तरह से जीव तीनों प्रकार के होते हैं । 'एवं जहेव पण्णवणाए, तहेव भाणियव्वं, जाव वैमाणिया' इसी अभिलाप क्रम से, जिस तरह से प्रज्ञापना के तृतीयपद में संयतादि विषयक निरूपण किया गया है उसी तरह यहाँ पर कथन करलेना चाहिये । और यह कथन नैरfयक आदि से लेकर वैमानिक देवों तक जानना चाहिये । २४ दंडक प्रतिपाद्य अभिलापों का आकार इस प्रकार से है- 'नेरयाणं भंते ! किं संजया ? असंजया ? संजया संजया ?' गोयमा ! णो संजया, असं जया, णो संजयास जया' इत्यादि । अप्पाबहुगं तहेव 'गोयमा !' हे गौतम! 'जीवा संजया वि, असंजया वि, संजयासंजया वि ત્તિનિ ત્રિ' જીવે ત્રણે પ્રકારના હોય છે—સયત પણ હોય છે, અસચત પણ હોય છે अने संयतास ंयत पशु होय छे. 'एवं जक्षेत्र पण्णत्रणाए, तब भाणियन्त्रं जाव माणिया' मा मलिनायथा श३ उरीने वैमानि पर्यन्तना भवाना संयंत, असंयत અને યતાસચત વિષયક જે પ્રકારનું પ્રતિપાદન પ્રજ્ઞાપના સૂત્રના ત્રીજા પદમાં કરવામાં આવ્યુ છે, તે પ્રકારનું કથન અહીં પણું ગ્રહણ કરવું જોઇએ. ર૪ દડકાનું પ્રતિપાદન ४२वा भाटे ने आलाय त्यां आपवामां भाव्या हे, ते नीचे प्रमाणे छे- 'नेरइयाणं भंते ! कि संजया, असंजया, संजयासंजया ?' 'गोयमा ! णो संजया, असंजया संजया जया' इत्याहि. 'हे लहन्त ! नार को संयंत होय छे, असंयंत होय छे, है संयतासंयत होय छे ?' हे गौतम ! નારક જીવા સ યત હૈાતા નથી, સચતાસ ચત હાતા નથી, પણ અસચત હાય છે.’એ જ પ્રમાણે વૈમાનિક પર્યાન્તના આલાકા પ્રજ્ઞાપના સૂત્રના ત્રીજા પદમાં આપેલા આલાપક પ્રમાણે સમજવા.
6 अप्पा
શ્રી ભગવતી સૂત્ર : પ