Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ.२ मू.३ प्रत्याख्यानस्वरूपनिरूपणम् ४०३ पंचिदियतिरिक्खजोणिया देसमूलगुणपच्चक्खाणी, अपच्चक्खाणी असंखेज्जगुणा' नवरं-विशेषस्तु-सर्वस्तोकाः पञ्चेन्द्रियतिर्यग्योनिकाः देशमूलगुणप्रत्याख्यानिनः, अपत्याख्यानिनस्तु असंख्येयगुणाः, गौतमः पृच्छति-'जीवाणं भंते ! किं सव्वुत्तरगुणपञ्चक्खाणी, देसुत्तरगुणपच्चक्खाणी, अपच्चक्खाणी ? हे भदन्त ! जीवाः खलु किं सर्वोत्तरगुणप्रत्याख्यानिनः किं वा देशोत्तरगुणपत्याख्यानिनः अथवा अप्रत्याख्यानिनो भवन्ति ? भगवानाह- 'गोयमा ! जीवा सव्वुत्तरगुणपच्चक्खाणी वि तिण्णिवि' हे गौतम ! जीवाः खलु सर्वोत्तरगुणप्रत्याख्यानिनोऽपि, त्रयोऽपि - देशोत्तरगुणप्रत्याख्यानिनोऽपि गुणित हैं और अप्रत्याख्यानी मनुष्य भो असंख्यातगुणें हैं ऐसा कथन फलित होता है। नवरं सव्वत्थोवा पंचिंदियतिरिक्ख जोणिया, देसमूलगुणपच्चक्खाणी, अपच्चक्खाणी असंखेज्जगुणा' विशेषता इतनी ही है कि यहां पर देशमूलगुणप्रत्याख्यानवाले पंचेन्द्रिय तिर्यग्योनि के जीव सब से कम हैं और अप्रत्याख्यानी पंचेन्द्रिय तिर्यग्यानि के जीव असंख्यातगुणें हैं। अब गौतम स्वामी प्रभु से ऐसा पूछते हैं कि-'जीवा पं भंते ! किं सव्वुत्तरगुणपच्चक्खाणी, देसुत्तरगुणपच्चक्खाणी, अपच्चक्खाणी' हे भदन्त ! जीव क्या सर्वोत्तर गुणप्रत्याख्यानी हैं ? या देशोत्तरगुणप्रत्याख्यानी हैं ? या अप्रत्याख्यानी हैं ? इसके उत्तर में प्रभु कहते हैं कि-'गोयमा' हे गौतम ! 'जीवा सव्वुत्तरगुण पच्चक्खाणी वि तिणि वि' जीव सर्वोत्तरगुणप्रत्याख्यानी भी हैं, देशोत्तगुणप्रत्याख्यानी भी हैं और अप्रत्याख्यानी भी ४२तां मप्रत्याभ्यानी मनुष्यो २५सण्यात! डाय छे. 'णवरं सबथोवा पंचिंदियतिरिक्खनोणिया देसमूलगुणपच्चक्रवाणी, अपच्चकवाणी असंखेजगुणा' પણ અહીં એટલી જ વિશેષતા સમજવી જોઈએ કે દેશમૂલગુણ પ્રત્યાખ્યાનવાળા પંચેન્દ્રિય તિર્યંચ છ સૌથી ઓછા છે અને અપ્રત્યાખ્યાની પંચેન્દ્રિય તિર્યએ તેમના કરતાં અસંખ્યાતગણ છે.
गौतम स्वामी महावीर प्रसुने सेवा प्रश्न पूछे छे - 'जीवा णं भाते ! किं सव्वुत्तरगुणपच्चक्खाणी, देसुत्तरगुणपच्चक्खाणी अपच्चक्खाणी ?' હે ભદન્ત! જી સર્વોત્તરગુણ પ્રત્યાખ્યાની હોય છે? કે દેશેત્તરગુણ પ્રત્યાખ્યાની હેય છે? કે અપ્રત્યાખ્યાની હોય છે?
तेने उत्तर मापता महावीर प्रमु छ - 'गोयमा गौतम ! 'जीवा सव्वुत्तरगुण पच्चक्खाणी बि तिणि वि' । सर्वोत्तरशु अत्याध्यानी ५५५ 34 છે, દેશોત્તરગુણ પ્રત્યાખ્યાની પણ હોય છે અને અપ્રત્યાખ્યાની પણ હોય છે.
શ્રી ભગવતી સૂત્ર : ૫