Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
३७६
भगवतीमने तपः अवश्यमेव क्रियते तत् नियन्त्रितं-नितरां यन्त्रितं बद्धं व्यवस्थितं नियन्त्रितमुच्यते, उक्तश्च- "मासे मासे य तवो, अमुगो अमुगे दिवसे य एवइओ।
हटेण गिलाणेण व, कायवो जाव ऊसासो ॥१॥ एर्य पच्चक्वाणं, नियंटियं धीरपुरिसपण्णत्ते,
जं गिण्हंतऽणगारा, अणिस्सियप्पा अपडिबद्धा" ॥२॥ छाया- मासे मासे तपोऽमुकममुकस्मिन् दिवसे इयत् ।
हृष्टेन वा ग्लानेन चा, कर्तव्य यावप्रच्छासम् ॥१॥ एतत्मत्याख्यानं नियन्त्रिनं धीरपुरुषमज्ञप्तम् । यद्गृह्णन्त्यनगारा अनिश्रितात्मानोऽमतिबद्धाः ॥२॥
इति चतुर्थों मेदः ॥४॥ साकारद्-आक्रियन्ते आकल्प्यन्तेऽभिप्रतं मनोविकल्पितं वस्तु एभिः एवं वा इति-आकाराः प्रत्याख्यानापवादहेतवः महत्तराऽनाभोगसहसाकाररूपाः, तैः सह वर्तते इति साकारं, महत्तराकारादिप्रत्याख्यानापवादपूर्वकं क्रियमाणं तपः साकारमुच्यते । अत्रानाकारेऽपि-अनाभोग सहसाकारौ तु उच्चारयितव्यावेव, अन्यथा काव्ठागुल्यादेमुखे प्रक्षेपणे प्रत्याख्यानभङ्गसंभवात् इति पञ्चमो भेदः ॥५॥
आ जावे तब भी करना इसका नाम नियंत्रित तप है। जो अमुक दिन करने के लिये यन्त्रित-बद्ध हो चुका होता है वह नियन्त्रित कहलाता है। कहा भी है-"मासे मासे य तवो" इत्यादि
इस प्रकार का यह चतुर्थ भेद है । महत्तरानाभोगसहसाकाररूप जो प्रत्याख्यान के अपवाद के हेतु हैं इन हेतुओं के जो तप किया जाता है यह साकार तप है। तात्पर्य यह है कि महत्तराकारादिक जो हैं वे तप के अपवाद हैं-इन अपवादों सहित जो तप करने में आता है वह तप साकार तप है। महत्तराकारादि आकार के विना जो षष्ठभक्तादि तप किया जाता है वह निराकार તે તે તપને નિયંત્રિત તપ કહે છે, જે તપ કરવાને અમુક દિવસ નકકી થઈ ગયે હિય છે એવા તપને નિયંત્રિત તપ” કહે છે.
“મહત્તરાના ભંગ સહસાકારરૂપ” જે પ્રત્યાખ્યાનમાં અપવાદના હેતુઓ (કારણે) છે, તે અપવાદના હેતુઓ સાથે જે તપ કરવામાં આવે છે, એવા તપને સાકાર તપ કહે છે. આ કથનનું તાત્પર્ય એ છે કે અપવાદો સહિત જે તપ કરવામાં આવે છે તે તપને “સાકાર તપ’ કહે છે. કોઈપણ પ્રકારના અપવાદો રાખ્યા વિના છઠ્ઠ, આઠમ આદિ જે તપ કરવામાં આવે છે, તેને નિરાકાર તપ કહે છે.
શ્રી ભગવતી સૂત્ર : ૫