Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसो संखेज्जगुणा, अपञ्चकखाणी असंखेज्ज गुणा' हे गौतम ! सर्वस्तोकाः सर्वेभ्योऽल्पाः मनुष्या मूलगुणप्रत्याख्यानिनः, उत्तरगुणप्रत्याख्यानिनस्तु मनुष्याः संख्येयगुणाः, अप्रत्याख्यानिनश्च मनुष्या असंख्येयगुणा भवन्नि, अन्येषां संख्यातत्वेऽपि संमृच्छिमानामप्रत्याख्यानिनामसंख्येयत्वात् गौतमः पृच्छति- 'जीवा णं भंते ! किं सव्यमूलगुणपञ्चक्खाणी, देसमूलगुणपञ्चक्खाणी, अपच्चक्खाणी ?' हे भदन्त ! जीवाः खलु किम् सर्वमूलगुणप्रत्याख्यानिनः ? अथवा देशमूलगुणप्रत्याख्यानिनः? अथवा अप्रत्याख्यानिनो भवन्ति ? भगवानाह-'गोयमा ! जीवा सव्वमूलगुणपञ्चक्खाणी, देसमूलगुणपच्चक्खाणी, अपच्चक्खाणी वि' हे गौतम ! जीवाः हैं ? इसके उत्तर में प्रभु उनसे कहते हैं कि 'सव्वत्थोवा मणुस्सा मूलगुणपञ्चक्खाणी उत्तरगुणपच्चक्खाणी संखेजगुणा, अपच्चक्खाणी असंखेजगुणा' हे गौतम ! मूलगुणप्रत्याख्यानी मनुष्य सबसे कम हैं, उत्तरगुणमत्याख्यानी मनुष्य संख्यातगुणे हैं और अप्रत्याख्यानी मनुष्य असंख्यातगुणें हैं। यहां जो अप्रत्याख्यानी मनुष्योंमें असंख्यातगुणिता कही गई है, वह संमूर्छिम मनुष्योंकी असंख्यातता को लेकर कही गई है, अब गौतमस्वामी प्रभुसे ऐसा पूछते हैं कि 'जीवा गं भंते ! किं सव्वमूलगुणपच्चक्खाणी, देसमूलगुणपच्चक्खाणी, अपच्चक्खाणी' हे भदन्त ! जीव क्या सर्वमूलगुणप्रत्याख्यानी होते हैं ? देशमूलगुणप्रत्याख्यानी होते हैं ? या अप्रत्याख्यानी होते हैं ? इसके उत्तर में प्रभु उनसे कहते हैं कि 'गोयमा' हे गौतम ! जीवा सव्वमूलगुणपच्चक्खाणी, देसमूलगुणपच्चक्खाणी, अपच्चक्खाणी वि' जीव सर्व
उत्तर- 'सव्वत्थोवा मणुस्सा मूलगुणपञ्चक्खाणी, उत्तरगुणपञ्चक्खाणी संखेजगुणा, अपञ्चक्खागी असंखेज्जगुणा' हे गौतम! भूगुष्प्रयाण्यानी मनुष्यो સૌથી ઓછાં હોય છે, ઉત્તરગુણ પ્રત્યાખ્યાની મનુષ્ય સંખ્યાતગણું હોય છે અને અપ્રત્યાખ્યાની મનુષ્ય અસંખ્યાતગણું હોય છે. અહીં અપ્રત્યાખ્યાની મનુષ્યમાં જે અસંખ્યાતગુણિતતા કહી છે, તે સંમૂછિમ મનુષ્યની અસંખ્યાતતાની અપેક્ષાએ કહી છે.
गौतम २वामीना - जीवाणं भंते ! सयमलगुणपच्चक्खाणी, देसमूलगुणपञ्चक्खाणी, अपचक्खाणी?' महन्त ! वे शुं सर्वभूया પ્રત્યાખ્યાની હોય છે, દેશમૂલગુણ પ્રત્યાખ્યાની હોય છે કે અપ્રત્યાખ્યાની હોય છે ?
उत्तर- 'गोयमा ! गौतम ! 'जीवा सबमूलगुणपञ्चक्रवाणी, देसमूलगुणपञ्चक्खाणी, अपचक्खाणी वि' ७॥ सब भून प्रत्याभ्यानी ५५] हाय है, દેશમૂલગુણ પ્રત્યાખ્યાની પણ હોય છે અને અપ્રત્યાખ્યાની પણ હેય છે
શ્રી ભગવતી સૂત્ર : ૫