Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
३६२
भगवतीसत्रे मुप्रत्याख्यायी सर्व प्राणेषु यावत्-सर्वभूतेषु, सर्वजीवेषु, सर्वसत्वेषु प्रत्याख्यातं पत्याख्यानं कृतं मयेति वदन् सत्यां भाषां भाषते, नौ नैव मृत भाषां भाषते, 'एवं खलु से सच्चवाई सनपाणेहि, जाव-सव्वसत्तेहिं तिविहं तिविहेणं 'संजय-विस्य पडिहय-पच्चक्खायपावकम्मे, अकिरिए, संवुडे, एगंतपंडिए यावि भवइ' एवं खलु उपर्युक्तरीत्या स सत्यवादी यथार्थवक्ता अनगारः सर्वप्राणेषु यावत्-सर्वभूतेषु, सर्वजीवेषु, सर्वसत्वेषु त्रिविधं कृतकारितानुमोदितभेदेन त्रिपकारकं करणमाश्रित्य त्रिविधेन मनोवाक्काय लक्षणेन त्रिप्रकारकेण योगेन संयत-विरत-प्रतिहत प्रत्याख्यातपापकर्मा,- तत्र संयतः= वर्तमानका लिक-सर्वसावधानुष्ठाननिवृत्तः, विरतः = अतीतकालिकपापात् जुगुप्सापूर्वकम् , भविष्यति च संवरपूर्वकम् उपरतः, अत एव प्रतिहतम्सार वह सुप्रत्याख्यायि सर्वप्राणोंमें यावत् सर्वभूतोंमें, सर्वजीवोंमें सर्वसत्त्वोंमें मैंने विराधनाकरनेका प्रत्याख्यान किया है इस प्रकारसे कहता हुआ सत्य ही कहता है, झूठ नहीं कहता है । 'एवं खलु सञ्चवाई सधपाणेहिं जाव सत्तेहिं तिविहं तिविहेणं संजय विरय पडिहय पञ्चक्खायपावकम्मे, अकिरिए, संखुडे, एगंतपंडिए यावि भवई' इस तरहसे वह सत्यवादी अनगार समस्तप्राणोंमें यावत् समस्त भूतोंमें, समस्त सत्वोंमें कृतकारित अनुमोदनासे एवं मन वचन कायसे, वर्तमान कालिक सर्वसावद्यानुष्ठानसे निवृत्त होता हुआ, तथा अतीत कालिक पापसे जुगुप्सापूर्वक एवं भविष्यत्कालके पाप से संवरपूर्वक उपरत होता हुआ प्रतिहत प्रत्याख्यात पापकर्म होता है । इस तरह संयम, विरत और प्रतिहत प्रत्याख्यात पापकर्मवाला કહે છે કે સર્વ પ્રાણ, ભૂત, જીવ અને સત્ત્વની હિંસાના પ્રત્યાખ્યાન કર્યા છે.' એમ કહેતા તે જીવ અસત્ય બોલતો નથી પણું સત્ય જ બોલે છે.
__'एवं खलु से सच्चवाई सन्त्र पाणेहिं जाव सव्व सत्तेहिं तिविहं तिविहेणं संजय, विरय, पडिहय, पञ्चक्खायपावकम्मे, अकिरिए, संखुडे, एगंतपंडिए यावि भव:' मा शते ते सत्यवाही मगार समस्त प्राण, भूत, ७१ भने सस्पनी હિસાને પરિત્યાગ કર્તા બને છે. એ જીવ કૃત, કારિત અને અનુમોદનારૂપ ત્રણ કરણની અપેક્ષાએ તથા મન, વચન અને કાયરૂપ ત્રણ ચગની અપેક્ષાએ, વતમાનકાલિક સાવઘાનુષ્ઠાનથી નિવૃત્ત થાય છે, ભૂતકાલિક પાપ તલ્ફ જુગુપ્સાની દૃષ્ટિથી જ છે, અને ભવિષ્યકાળમ એવા પાપથી સંવરપૂર્વક વિરત થઈને પ્રતિહત પ્રત્યાખ્યાત પાપકર્મા થાય છે. આ રીતે સંયમ, વિરત અને પ્રતિહત પ્રત્યાખ્યાત પાપકર્મવાળે
શ્રી ભગવતી સૂત્ર : ૫