Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ७ उ. २ . १ प्रत्याख्यानस्वरूपनिरूपणम्
३६३
,
"
वर्तमानकाले स्थित्यनुभागहूा सेन नाशितम्, प्रत्याख्यातं = पूर्वकृतातिचार निन्दया, भविष्यत्यतिचाराकरणेन निराकृतं पापकर्म = पापानुष्ठानं येन स तथासंयतत्वाविरतस्त्र-प्रतिहत प्रत्याख्यातपापकर्मत्ववान एवम् अक्रियः कायिक्यादिक्रियारहितः संवृतः पिहितास्रवद्वारः, एकान्तपण्डितः अत्यन्त कुशलश्चापि भवति । अन्ते उपसंहारन्नाह - ' से तेणहेणं गोयमा !' तत् तेनार्थेन तस्मात् कारणात् एवम् उक्तरीत्या उच्यते यत् - यावत्- सर्व प्राणेषु, सर्वभूतेषु, सर्व जीवेषु सर्वसत्वेषु प्रत्याख्यातं प्राणातिपातस्य प्रत्याख्यानं कृतं मयेति वदतः श्रमणादेः स्यात् = कदाचित् सुप्रत्याख्यातं भवति, स्यात् = कदाचित् दुष्प्रत्यायातं भवतीति ॥ सू० १ ॥
मूलम् - इविहे णं भंते! पच्चक्खाणे पण्णत्ते ? गोयमा ! दुविहे पच्चक्खाणे पण्णत्ते, तं जहा- मूलगुणपच्चक्खाणे य, उत्तरगुणपच्चक्खाणे य, । मूलगुणपच्चक्खाणे णं भंते ! कवि पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहा सब्वमूलगुणश्रमण आदि, कायिकी आदि क्रियासे रहित होकर संवरवाला बनजाता है, अतः वह अपने कर्तव्यानुष्ठानमें अत्यन्त कुशल- प्रवीण माना गया है । अन्तमें इस विषयका उपसंहार करते हुए सूत्रकार 'से तेणद्वेणं गोयमा ! एवं बुचइ, जाव सिय दुपच्चक्खाय भवह' कहते हैं कि गौतम ! इसी कारण से मैंने ऐसा कहा है कि 'समस्त प्राणोंमें, समस्त भूतोंमें, समस्तजीवों में समस्त सत्वोंमें प्राणातिपातका मैंने प्रत्याख्यान किया है' इस प्रकार से कहनेवाले श्रमण आदिका बह त्याख्यान कदाचित सुप्रत्याख्यानरूप होता है और कदाचित् दुष्प्रत्या ख्यानरूप होता है ॥ १ ॥
,
શ્રમણ આદિ જીવ, કાયિકી આદિ ક્રિયાથી રહિત થઈને સંવરવાળા અની જાય છે. તેથી કરવાયાગ્ય અનુષ્ઠાનેા કરવામાં તેને અત્યંત કુશળ માનવામાં આવે છે.
હવે આ વિષયને ઉપસંહાર કરતા મહાવીર પ્રભુ ગૌતમ સ્વામીને કહે છે કે' से तेणद्वेणं गोयमा ! एवं बुच्चर, जात्र सिय दुपच्चकखायं भवइ હે ગૌતમ ! તે કારણે મેં એવું કહ્યું છે કે સમસ્ત પ્રાણ, ભૂત, જીવ અને સત્વની હિંસાના મેં પ્રત્યાખ્યાન કર્યાં છે,' આ પ્રમાણે કહેનાર જીવના પ્રત્યાખ્યાન ક્યારેક સુપ્રત્યાખ્યાનરૂપ પણ હેાય છે, અને કયારેક દુષ્પ્રત્યાખ્યાનરૂપ પણ હાય છે. સૂ. ૧૫
શ્રી ભગવતી સૂત્ર : પ