Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ.२ सू.२ प्रत्याख्यानस्वरूपनिरूपणम् ३६९ मुणा: चारित्रकल्पगृक्षस्य मूलकल्या गुणा:=प्राणातिपातविरमणादयः पञ्च, तद् विषये प्रत्याख्यान-निरवद्यप्रवृत्तिपूर्वक सावधप्रवृत्तेः परिहरणम्, उत्तरगुणप्रत्याख्यानं-च उत्तरगुणा मूलगुणापेक्षया उत्तरभूता गुणा वृक्षस्य शाखा इव पिण्ड विशुद्धयादयः, तद्विषये प्रत्याख्यानं सावधप्रवृत्तिपरिहरणम् । गौतमः पृच्छति'मूलगुणपच्चक्खाणे गंभंते ! कइविहे पण्णत्ते ? मूलगुणप्रत्याख्यानं खलु भदन्त ! कतिविधं प्रज्ञप्तम् ? भगवानाह-'गोयमा ! दुविहे पण्णत्ते ' हे गौतम ! मूलगुणप्रत्याख्यान द्विविधं प्रज्ञप्तम्, 'तं जहां-तद्यथा-'सवमूलगुणपच्चक्खाणे य, देसमूलगुणपच्चक्खाणे य'-'सर्वमूलगुणप्रत्याख्यानं च, तत्तु वक्ष्यमाणसर्वप्राणातिप्रत्याख्यान चारित्ररूप कल्पवृक्षके मूलतुल्य प्राणातिपात विरमण आदि गुण हैं सो ये पांच होते हैं इनके विषयमें प्रत्याख्यान निरवद्यप्रवृत्ति पूर्वक सावधप्रवृत्तिका त्याग करमा इसका नाम मूलगुण प्रत्याख्यान है तथा मूलगुणोंकी अपेक्षा उत्तरभूत गुणवृक्षकीशाखा आदिकी तरह पिण्डविशुद्धि आदि हैं सो इनके विषयमें प्रत्याख्यान करना अर्थात् सावद्यप्रवृत्तिका परित्याग करना यह उत्तरगुणप्रत्याख्यान है। अब गौतम प्रभुसे ऐसा पूछते हैं कि 'मूलगुणपच्चखाणे णं भंते ! कइविहे पण्णत्ते' हे भदन्त ! मूलगुणप्रत्याख्यान कितने प्रकारका कहा है ? इसके उत्तर में प्रभु उनसे कहते हैं कि 'गोयमा' हे गौतम ! 'दुविहेपण्णत्ते' दो प्रकारका कहा गया है । 'तं जहा' जो इस प्रकारसे हैं 'सव्वमूलगुणपच्चक्खाणे य, देसमूलगुणपच्चक्खाणे य' एक सर्वमूलखाणे य' (१) भूलगुण प्रत्याभ्यान मने (२) उत्तरशु प्रत्याभ्यान. प्रातिपात વિરમણ આદિ પાંચ મૂળગુણને ચારિત્રરૂપ કલ્પવૃક્ષના મૂળ સમાન કહ્યા છે. તેમના વિષેના પ્રત્યાખ્યાન-નિરવઘ પ્રવૃત્તિપૂર્વક (દોષરહિત પ્રવૃત્તિપૂર્વક) સાવદ્ય (દોષયુકત) પ્રવૃત્તિને ત્યાગ કરો, તેનું નામ જ મૂલગુણ પ્રત્યાખ્યાન છે. પ્રાણાતિપાત વિરમણ આદિને ચારિત્રરૂપ કલ્પવૃક્ષના મૂળસમાન ગણવામાં આવે તે પિંડવિશુદ્ધિ આદિને ચારિત્રરૂપ કલ્પવૃક્ષની શાખા સમાન ગણી શકાય છે. તે તે પિંડ વિશુદ્ધિ આદિરૂપ ઉત્તરગુણના વિષયમાં જે પ્રત્યાખ્યાન કરવામાં આવે છે – જે સાવધ પ્રવૃત્તિને પરિત્યાગ કરવામાં આવે છે, તેને ઉત્તરગુણ પ્રત્યાખ્યાન કહે છે.
व गौतम स्वामी सेवा प्रश्न पूछे छे - 'मूलगुणपच्चक्खाणे णं भंते ! काविहे पण्णते ? 8 महन्त ! भूतगुष्य प्रत्याभ्यानना टसा ४२ हा छ ? ___उत्तर- 'गौयमा! गौतम! 'दुविहे पण्णसे' भूत प्रत्याभ्यानना में २ ४ाछे, 'तंजहा' ते मे । मा प्रमाणे छ- 'सवमूलगुणपच्चक्खाणे य
શ્રી ભગવતી સૂત્ર : ૫