Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेयचन्द्रिकाटीका श.७ उ.२ सू.१ प्रत्याख्यानस्वरूपनिरूपणम् ३६१ अजीवा, इमे तसा, इमे थावग' इमे एते जीवाः पञ्चेन्द्रियाः, इमे एते अजीवाः धर्मास्तिकायादयः, इमे एते च त्रसाः द्वीन्द्रियादयः, इमे एते च स्थावराः पृथिवीकायिकादयः, इत्येवं प्रकारेण यस्य ज्ञानं भवति, 'तस्स णं सव्वपाणेहिं जाव-सव्वसत्तेहिं पच्चक्खायमिति वयमाणस्स सुपच्चक्खायं भवइ, णो दुपच्चक्खायं भवइ' तस्य खलु विशेषरूपेण जीवाजीवादिज्ञानवतः सर्वप्राणेषु यावत्-सर्वभूतेषु, सर्व जीवेषु, सर्वसत्त्वेषु प्रत्याख्यातं प्रत्याख्यानं कृतं मयेति वदतः श्रमणादेः सुप्रत्याख्यातं भवति, नो दुष्प्रत्याख्यातं भवति, 'एवं खलु से सुपच्चक्रवाई सधपाणेहि जाव-सव्यसत्तेहिं पच्चक्खायमिति वयमाणे सञ्चं भासं भासइ, नो मोसं भासं भासई' एवं खलु पूर्ववर्णितरीत्या स यावत् सर्वभूतोंमें, सर्वजीवोंमें, सर्वसत्वोमें मैंने प्राणातिपातका प्रत्याख्यान किया है इस प्रकार कहनेवाले जिस श्रमण आदि जीवके ऐसा ज्ञान होता है कि 'इमे जोवा, इमे अजीवा, इमे तसा, इमे थावरा' ये पञ्चेन्द्रियादिक जीव हैं, वे धर्मास्तिकाय आदि अजीव हैं, ये द्वीन्द्रियादिक जीव त्रस हैं और ये पृथिवीकायिक आदि स्थावर जीव हैं, 'तस्स णं सवपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वफमाणस्स सुपचक्खायं भवह, णो दुपचक्खायं भवई' सो मैंने इन समस्त प्राणोंके विषयमें यावत् समस्त सत्वोंके विषयमें विराधना करनेका प्रत्याख्यान कर दिया है ऐसा कहनेवाले उस श्रमण आदि जीवका प्रत्याख्यान सुप्रत्याख्यान होता है, दुष्प्रत्याख्यान नहीं होता है । 'एवं खलु से सुपचक्खाई सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वयमाणे सच्चं भासं भासइ, नो मोसं भासं भासइ' अतःपूर्वाक्तरीतिके अनुએમ કહે છે કે “મેં સમસ્ત પ્રાણ, ભૂત, જીવ અને સત્ત્વોની હિંસાના પ્રત્યાખ્યાન ४ा छ,' सेवा ने ने मेधुं ज्ञान डाय छे 3- 'इमे जीवा, इमे अजीवा, इमे तसा इमे थावरा' मा पयन्द्रियाहि १ छ, २॥ पारितय मा २७१ छे, ॥ हीन्द्रियासि छवो छ भने मा पृथ्वीय मा िस्था१२ वा छे, 'तरस णं सबपाणेहि जाव सव्य सत्तेहिं पच्चक्खायमिति वयमाणस्स सुपच्चक्खायं भवइ, णो दुपच्चक्वायं भवई' ने 'में समस्त प्राण, भूत, १ अने. सत्पनी હિસા કરવાના પ્રત્યાખ્યાન કર્યા છે. એવું કહેનાર તે શ્રમણદ જીવના પ્રત્યાખ્યાનને સુપ્રત્યાખ્યાનરૂપ માનવામાં આવે છે – દુપ્રત્યાખ્યાનરૂપ માનવામાં આવતા નથી. 'एवं खलु से सुपच्चक्रवाई सबपाणेहिं जाव सब्ब सत्तेहिं पच्चक्खायमिति वयमाणे सच्चं भासं भासइ, णो मोसं भासं भासइ' ते प्रत्याभ्यानी मेरे
શ્રી ભગવતી સૂત્ર : ૫