Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ममेयचन्द्रिका टीका श.७ उ.१ सू.१० क्षेत्रातिक्रान्ताधाहारस्वरूपनिरूपणम् ३२९ अब कालातिक्रान्तदोषदुष्टमाहारं प्रतिपादयति - जे ण निग्गंथी वा, भाव-साइम पढमाए पोरिसीए पडिग्गाहिता' यः खलु कश्चित् निग्रंन्यः साधुवा, यावत्-निर्ग्रन्थी साध्वी वा काचित् प्रासुकैषणीयम् अशन-पानखादिम स्वादिमम् आहार प्रथमायां पौरुष्यों प्रतिगृह्य 'पच्छिमं पीरिसिं उवायणावेत्ता आहारं आहारेइ पश्चिमाम् अन्तिमं। पौरुषीम् अतिक्राम्य लक्षयित्वा आहारम् आहरति, 'एसणं गोयमा ! कालाइक्कते पाण-भोयणे' है गौतम! एतत् खलु प्रथमपहरे आनीतमन्तिममहरे मुक्तं पान-भोजनं कालातिक्रान्तंदोषदृषितं भवति । अथ मार्गातिक्रान्तदोषदृषितमाहारमाह-'जे णं निग्गंथो वा जाव-साइमें परिग्गाहित्ता' यः खलु कश्चित् निर्ग्रन्यो वा, यावत्-निर्ग्रन्थी वा है कि जो श्रमण या श्रमणी सूर्यका उदय जबतक नहीं हुआ है ऐसे समयमें आहार पानी लांकरके रखले और बादमें जब सूर्यका उदय होजावे तब उसे अपने उपयोगमें लावे तो पेसा वहभोजन क्षेत्रातिक्रान्त दोषसे दूषित माना गया है । 'जे णं निग्गंयो वा जाव साइमं पढमाए पोरिसीए पडिग्गाहित्ता' जो कोई श्रमण निर्ग्रन्थ साधु यावत् कोई निर्ग्रन्थी साध्वी प्रासुक, एषणीय अशन, पान, खादिम एवं स्वादिम आहारको प्रथम प्रहरमें लाकरके 'पच्छिमं पोरिसिं उघायणावेत्ता आहार आहारेइ' पश्चिम प्रहर बीत जानेके बाद उस आहारको आहार करते हैं 'एस गं गोयमा कालाइक्कंते पाणभोयणे' हे भदन्त ! ऐसा वह पानभोजन कालातिक्रान्तदोषसे दूषित माना गया है । 'जे णं निग्गयो वा जाव साइमं परिग्गाहित्ता' जो निर्ग्रन्थ साधु अथवा
આ કથનનું તાત્પર્ય એ છે કે કઈ રમણ અથવા શ્રમણી સૂર્યોદય પહેલાં આહાર-પાણી વહારી લાવે. પછી તેને રાખી મૂકે અને સૂર્યોદય થયા પછી તેને ઉપગમાં લે, તે અવા ભજનને ક્ષેત્રાતિકાન્ત દેષથી દૂષિત માનવામાં આવે છે.
'जे गं निम्गयो वा जाव साइम पढमाए पोरिसीए पडिग्गाहित्ता' તો કઈ શ્રમણ નિગય અથવા અમાણ નિગ્રંથી પ્રાસુક, એષણય અશન, પાન આદિ यतुविधा मिसावृत्ति का हिसना पडेना पडारे लाव. 'पच्छिम पोरिसि उवायणावेत्ता आहारं आहारेइ' भने ते माहारने भूडी शभान र पहार व्यतीत / गया पछी तन मा ४२, 'एस णं गोयमा! कालाइते पाणमोयणे, तोहे गौतम! त प्रारना तमना माहाने stafasad हाथी पित આહાર માનવામાં આવે છે.
'जे गं चिन्मयो वा जाव साइमं परिग्माहिता'२ नि (५) अयथा
શ્રી ભગવતી સૂત્ર : ૫