Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे उक्तरीत्या उच्यते-यत् सर्वप्राणेषु यावत्-सर्वभूतेषु, सर्वजीवेषु सर्वसत्त्वेषु यावत्-प्रत्याख्यातमिति वदतः स्यात् सुप्रत्याख्यातं भवति, स्यात् दुष्प्रत्याख्यातं भवति ? । भगवानाह-'गोयमा ! जस्स णं सन्चपाणेहिं जाव-सव्वसत्ते हिं पच्चक्खायमिति चयमाणस्स णो एवं अभिसमन्नागयं भवइ । हे गौतम ! यस्य खलु सर्वप्राणेषु यावत्-सर्वभूतेषु, सर्वजीवेषु, सर्वसत्त्वेषु, प्रत्याख्यातं प्राणभूतादिविराधनायाः प्रत्याख्यानं कृतं मयेति वदतः श्रमणादेः नो नैव खल्लु एवं वक्ष्यमाणप्रकारेण अभिसमन्वागतं सम्यक्तयाऽवगतं भवति, यत्-'इमे जीवा, इमे अजीवा, इमे तसा, इमे थावरा' इमे एते जीवाः वर्तन्ते, इमे एते च अजीवा वर्तन्ते, इमे एते च त्रसाः द्वीन्द्रियादयः जीवा वर्तन्ते, इमे एते च स्थावराः पृथिवीकायिकादयः एकेन्द्रिया जीवा वर्तन्ते इत्येवं विशेष सव्वपाणेहिं जाव सव्वसत्तेहिं जाव सिय दुपचक्खायं भवई' समस्त प्राणोंमें यावत् समस्त भूतोंमें, समस्त जीवोंमें समस्त सत्वोंमें मैंने यावत् प्रत्याख्यान किया है ऐसा कहने वाले जीवका वह प्रत्याख्यान कदाचित सुप्रत्याख्यान होता है और कदाचित् दुष्प्रत्याख्यान होता है ? इसके उत्तरमें प्रभु उनसे कहते हैं कि 'गोयमा' हे गौतम ! जम्म णं सव्वपाणेहिं जाव सव्वसत्तेहिं पचक्खायमिति वयमाणस्स णो एवं अभिममन्नागयं भवई' सर्वप्राणोंमें यावत् सर्वभूतोंमें, सर्वजीवोंमें, सर्वसत्त्वोंमें मैंने विराधना करनेका त्याग किया है इसप्रकार से कहनेवाले उस श्रमण आदिका वह प्रत्याख्यान सम्यक् तया अवगत नहीं होता है क्यों कि 'इमे जीवा, इमे अजीवा, इमे तसा इमे थावरा' ये जीव हैं, ये अजीव हैं, ये द्वीन्द्रियादिक त्रस हैं, ये
હે ભદન્ત ! એવું આપ શા કારણે કહો છે કે એવા જીવના તે પ્રત્યાખ્યાન સુપ્રત્યાખ્યાનરૂપ પણ હોઈ શકે છે અને દુપ્રત્યાખ્યાનરૂપ પણ હોઈ શકે છે? તેને Vा माता मडावी२ प्रभु ४९ छे 3- 'गोयमा ' गीतम! 'जम्स णं सन्धपाणेहिं जाव सब सत्तेहिं पञ्चक्खायमिति वयमाणम्स णो एवं अभिसमनागयं भवई' में समस्त प्रावानी, भूतानी, लवानी भने सत्वानी विराधनाना ત્યાગ કર્યો છે. આ પ્રમાણે કહેનાર તે શ્રમણ આદિના તે પ્રત્યાખ્યાન સુપ્રત્યાખ્યાનરૂપજ હોય છે એવું બનતું નથી. તેમના પ્રત્યાખ્યાન કયારેક દુપ્રત્યાખ્યાનરૂપ પણ સંભવી શકે છે. કેટલીક વખત એવું બને છે કે પ્રત્યાખ્યાની જીવને આ પ્રકારનું વિશેષ જ્ઞાન ५ तु नथी 'इमे जीवा इमे अजीवा इमे तसा इमे थावरा' આ જીવ છે, આ અજીવ છે, આ ત્રસ છે, આ સ્થાવર છે. આ રીતે
શ્રી ભગવતી સૂત્ર : ૫