Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ममेयचन्द्रिका टीका श.७ उ.२ सू.१ प्रत्याख्यानस्वरूपनिरूपणम् ३५७ रूपेण यस्य ज्ञानं नास्ति 'तस्स णं सबपाणेहि, जाव-सबसत्तेहि पच्चक्खायमितिवय माणस्स णो सुपच्चक्खायं भवइ, दुपच्चक्खायं भवई' तस्य खल्ल जीवाजीवादिविशेषज्ञानरहितस्य सर्व प्राणेषु यावत्सर्वभूतेषु, सर्वजीवेषु, सर्व सत्त्वेषु च, प्रत्याख्यातं प्राणातिपातस्य प्रत्याख्यानं कृतं मयेति वदतः श्रमणादेः दो नैव खलु सुप्रत्याख्यातं सुप्रत्याख्यानं भवति ज्ञानाभावेन यथावत्मतिपालनाभावात् अपितु दुष्पत्याख्यात दुष्पत्याख्यानमेव भवतीति, अत्र 'स्यात् सुप्रत्याख्यातं, स्यात् दुष्पत्याख्यातम्' इत्येवं कथनेन मुमत्याख्यातस्य प्रथमोपस्थितत्वेन तस्यैव प्रथमं वर्णनं यद्यपि पृथिव्यादिक स्थावर हैं इस प्रकारका विशेषरूपसे उसे ज्ञान नहीं होता है अतः जिस जीवको ऐसा ज्ञान नहीं होता है 'तस्स णं सवपा णेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वयमाणस्स णो सुपचक्खायं भवइ, दुपञ्चक्खायं भवइ' उस जीवाजीवादिके विशेषज्ञानसे रहित जीवका समस्त प्राणोंके विषयमें यावत् समस्त भूतोंके विषयमे, समस्तजीवोंके विषयमें और समस्त सत्वोंमें किया गया प्राणातिपात का प्रत्याख्यान सुप्रत्याख्यान नहीं होता है क्योंकि ज्ञान अभावमें उस प्रत्याख्यानका पालन उसके द्वारा यथार्थ नहीं हो सकता है इसलिये वह प्रत्याख्यान ऐसे उस जीवका दुष्पत्याख्यानरूप हो कहा गया है ।
यहांपर 'स्यात् सुपत्याख्यातं, स्यात् दुष्प्रत्याख्यातम् ' इस प्रकारके कथनसे पहिले सुप्रत्याख्यानकी उपस्थित होनेके कारण उसका हो प्रथम वर्णन होना उचितथा, फिर भी उसके वर्णनको छोडकर जो तेमा ७५-११ माहिना २१३५ने oneyता नथी. तेथी · तस्स णं सव्वपाणेहि जाव सबसत्तेहिं पञ्चक्खायमिति वयमाणस्स णो सुपच्चक्खायं भवइ, दुपचक्खायं भवई' मेवा वामे समस्त प्रा], भूत, ७५ मने सरवनी हिंसा કરવાના જે પ્રત્યાખ્યાન કર્યા હોય છે, તે સુપ્રત્યાખ્યાનરૂપ હેતા નથી, પણ દુપ્રત્યાખ્યાનરૂપ જ હોય છે. કારણ કે જીવાદિક તરવના સમ્યકજ્ઞાનને અભાવે તેમના દ્વારા તે પ્રત્યાખ્યાનનું યથાર્થ રીતે પાલન કરી શકાતું નથી.
मही 'स्यात सुमत्याख्यातं, स्यात दुष्प्रत्याख्यातम' मा स्यनमा पडेटा સુપ્રત્યાખ્યાન' પદને પ્રયોગ થયેલે હેવાથી તેનું પ્રતિપાદન પહેલાં થવું જોઈતું હતું. છતાં પણ તેનું વર્ણન પહેલા કરવાને બદલે અહીં જે દુપ્રત્યાખ્યાનનું વર્ણન કરવામાં
શ્રી ભગવતી સૂત્ર : ૫