Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५८
भगवतीसूत्रे समुचितं, तथापि तद्वर्णनं प्रथममुपेक्ष्य यद् दुष्पत्याख्यातस्य वर्णनं क्रत तत् यथासंख्यन्यायं परित्यज्य, यथाऽऽसत्तिन्यायमङ्गीकृत्यावसेयम्, ‘एवं खलु से दुपच्चक्खाई सबपाणेहिं जाव-सबसत्तेहि पच्चक्खायमिति वयमाणे णों सच्चभासं भासइ, मोसं भासं भासई' एवं रीत्या खलु स दुष्पत्याख्यायी सर्वमाणेषु यावत्-सर्वभूतेषु, सर्वजीवेपु, सर्वसत्वेषु प्रत्याख्यातं प्राणाति पातस्य प्रत्याख्यानं मया कृतमित्येवं वदन् नो सत्यां भाषां भाषते अपि तु मृषा असत्यां भाषामेव भाषते, अत एव 'एवं खलु से मुसाबाई सबपाणेहि जाव सबसत्तेहिं तिविहं-तिविहेणं असंजय-विरय-पडिहय-पच्चक्णायपावकम्मे, सकिरिए, असंवुडे, एगंतदंडे. एगंतबाले यावि भवइ' एवम्-उक्तरीत्या खलु स मृषावादी सर्व प्राणेषु यावत्-सर्वभूतेषु, सर्वजीवेषु, सर्वसत्त्वेषु, त्रिविधं दुष्प्रत्याख्यातका वर्णन किया गया है, वह यथासंख्यन्यायका परित्याग कर यथाऽऽसतिन्यायको अङ्गीकार करके किया है ऐसा जानना चाहिये। ___ एवं खलु से दुपञ्चक्खाई सव्वसत्तेहिं पञ्चक्खायमिति वयमाणे णो सच्चं भासं भासइ, मोसं भासं भासई' इस प्रकारसे इस रीतिसे वह दुष्पत्याख्यी यावत् सर्व जीवों में, सर्वसत्वोंमें मैंने पाणातिपातका प्रत्याख्यान किया है, इस प्रकारसे कहता हुआ सत्य भाषणका प्रयोग नहीं करता है, किन्तु असत्यभाषाका ही प्रयोग करता है इस कारण 'एवं खलु से मुसावाई सव्वपाणेहि जाव सव्वसत्तेहिं तिविहं तिविहेणं असंजय विरय पडिहय पचक्खायपावकम्मे सकिरिए, असंखुडे, एगंतदंडे, एगंतवाले यावि भवइ' वह मृषावादी सर्व प्राणोंमें यावत् सर्वभूतोंमें, मायु छ, ते 'यथासंख्यन्याय'ना परित्या परीने 'यथाऽऽसतिन्याय' अनुसार કરવામાં આવ્યું છે એમ સમજવું.
'एवं खलु से दुपच्चक्खाई सबपाणेहिं जाव सव्वसत्तेहिं पच्चकखाय मिति वयमाणे णो सच्चं भासं भासइ, मोसं भासं भासइ' ते टु प्रत्यासानी જીવ જ્યારે એમ કહે છે કે મેં સમસ્ત પ્રાણ, ભૂતે, સવો અને જીવોની હિંસા કરવાને પરિત્યાગ કર્યો છે, ત્યારે તે સત્ય ભાષાને પ્રેમ કરતા નથી પણ અસત્ય सापानी । प्रयो॥ ४२ ७. ते १२ एवं खलु से मुसाबाई सबपाणेहि जाव सव्व सत्तेहिं तिविहं तिविहेणं असंजय, विरय, पडिहय पच्चक्खायपावकम्मे सकिरिए, असं वुडे, एगंतदंडे, एगंतबाले यावि भवई' ते भृषापा समस्त પ્રાણ, ભૂત, જીવ અને સર્વે પ્રત્યે, ત્રણે પ્રકારના કરણાની અપેક્ષાએ (એટલે કે કૃત,
શ્રી ભગવતી સૂત્ર : ૫