Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३३८
भगवतीसूत्रे गवेषितस्य, व्येषितस्य विशेषेण विविधैः प्रकारैर्वा एषितस्य ग्रहणैषणा-ग्रासैषणा विशोधितस्य, अथवा 'वेसियस्स' इत्यस्य वैषिकस्य' इतिच्छायापले-वेषः= मुखबद्धसदोरकमुखवत्रिका-कक्षाधृतरजोहरणादिरूपः प्रशस्तो मुनिवेषः, स हेतु यंत्रलाभे, तस्य वेषिकस्य, सामुदानिकस्य अनेकगृहाद्गृहीतस्य पान-भोजनस्य कोऽर्थः प्रज्ञप्तः कथितः ? भगवानाह-'गोयमा ! जे णं निग्गंथे वा, निग्गंथी वा, निक्खित्तसत्यमुसले वगयमाला-चन्नग-विलेवणे' हे गौतम ! यः खलु कश्चित् निर्ग्रन्थो वा निर्ग्रन्थी वा काचित् निक्षिप्तशस्त्रमुशलः परित्यक्तखड्गादिशस्त्रों द्वारा कर्तित हुआ पदार्थ प्रासुक नहीं माना गया है। एषित गवेषणाकी विशुद्धि से जो गवेषित किया गया हो वह पदार्थ एपित कहा गया है । विशेषरूपसे अथवा विविध प्रकारोंसे जो एषित किया हुआ हो ग्रहणएषणा, ग्रासएषणासे विशोधित हुआ हो वह एषित है अथवा 'वेसियस्स' इस पदकी संस्कृत छाया 'वेषिकस्य' ऐसी भी होती है, सो जिस पदार्थ के लाभ होने में मुखबद्धसदोरकमुखवस्त्रिका एवं वाम कक्षाकृत रजोहरणादिरूप मुनिवेष कारण होता है ऐसा वह पदार्थ वेषिक है सामुदानिक अनेक घरोंसे गृहीत पानभोजन का नाम सामुदानिक है । सो इस प्रश्नद्वारा गौतमने प्रभुसे यही बात पूछी है कि हे भदन्त ! इन शस्त्रातीतादिकों क्या अर्थ कहा गया है ? इसके उत्तरमें प्रभु उनसे कहते हैं कि 'गोयमा' हे गौतम ! 'जे णं निग्गंथे वा निग्गंथी वा निक्खित्तसत्थमुसले ववगयછરી આદિ શસ્ત્રો દ્વારા કાપેલા પદાર્થને પ્રાસુક માનવામાં આવ્યું નથી. દાખલા તરીકે છરી વડે કાપેલી કાકડી પ્રાસુક ગણાતી નથી. ‘એષિત’– ગષણની વિશુદ્ધિપૂર્વક જે પદાર્થને ગષિત કરાયે હેય એવા પદાર્થને “એષિત' કહે છે. વિશેષરૂપે અથવા વિવિધ પ્રકારે જે પદાર્થને એષિત કરવામાં આવ્યું હોય- ગ્રહણ એષણ, ગ્રાસ એષણથી विशापित डाय मेव। मारने व्यक्ति हैं छ. २५या 'वेसियरस' मा पनी सस्कृत छाया 'वेषिकस्य थाय छे. तेन। अर्थ मा प्रभारी थाय छ-२ पानी प्राप्ति થવામાં મુખ પર બાંધેલી મુહપત્તી અને બગલમાં રહેલ રજોહરણ આદિ રૂ૫ મુનિલેષ કારણરૂપ બને છે એવા પદાર્થને “ષિકકહે છે. અનેક ઘરોમાંથી પ્રાપ્ત કરેલા આહારપાણને “સામુદાનિક આહાર કહે છે. ગૌતમ વામીએ ઉપરોકત પ્રશ્ન દ્વારા શસ્ત્રાતીત આદિ આહારનાં લક્ષણે મહાવીર પ્રભુને પૂછયાં છે.
गौतम स्वामीना प्रश्न उत्तर मापता महावीर प्रभु ४ ४- 'गोयमा!' गौतम ! 'जे णं निग्गंथे वा निग्गंथी बा विक्खित्तसत्यमुसले वगयमाला
શ્રી ભગવતી સૂત્ર : ૫