Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
,
प्रमेयचन्द्रिका टीका श. ७ उ. १ सू. ११ शस्त्रातीतादिपानभोजननिरूपणम् ३३९ शस्त्रमुशलः, व्यपगतमालाचन्दनवर्णकविलेपनः व्यपगतानि दूरीकृतानि मालाचन्दनवर्णकविलेपनानि=पुष्पमाला-चन्दन- गन्धचूर्ण-विलेपनानि येन सः तथाभूतः, 'ववराय - चुय चइय· चतदेहं जीवविप्पजट, अकथं, अकारियं' व्यपगत - च्युत-त्याजितत्यक्तदेह व्यपगताः स्वयं पृथग्भूताः द्वीन्द्रियादिजीवाः, च्युताः = विनष्टाः स्वतः परतोऽनादिजीवाः, त्याजिता अग्न्यादिना अत एव त्यक्तदेहम् = अचिती भूतम्=आहारमित्यग्रेणान्त्रयः, तथा जीवविमत्यक्तम् = जीवैर्विमत्यक्तं रहितम मा सुकमित्यर्थः अकृतं दtयकेन साध्वयमनिर्मितम्, अकारितम् साध्वर्थं दायकेन नान्यद्वारा कारितम् उद्गमदोषरहितमिति भावः 'असंकप्पियं, अणाहूयं, अकीयमालाबनगविलेवणे' निर्ग्रन्थ साधुजन खड्गादिशस्त्रोंसे और मुशलसे रहित होते हैं, माला, चन्दन विलेपन से रहित होते हैं अतः वे ऐसे ही पदार्थको अपने आहारके उपयोग में लाते हैं जो 'ववगय-चुय चय चत्तदेह, जीव विप्पजढं, अकयं अकारियं' पदार्थपानभोजन - स्वयं जुदे हुए हीन्द्रियादिक जीवोंसे रहित होता है, अपने आप या परतः प्रयोगद्वारा जिसमें से द्वीन्द्रियादि जीव नष्ट हो चुका होता है, अथवा अग्न्यादि द्वारा जिसमेंसे जीव निकाल दिया जाता है इसी कारण त्यक्तदेह - अचित्त हो जाता है जीवविप्रत्यक्त जीवोंसे विप्रत्यक्त रहित प्रासुक हो जाता है । तथा जो आहार पानभोजन अकृत साधुका निमित्त लेकर नहीं किया हुआ होता है, अकारित-दाता जिसे साधुको देनेके लिये दूसरोंसे जिसे निष्पन्न नहीं करवाता है अर्थात् जो उद्गमदोष से रहित होता है, 'असंकप्पियं, अणाहूयं, अकीयगड,
नगविणे' निथ साधु । मने साध्वीयो भाग माहि शस्त्रोथी भने भुशणथी રહિત હાય છે, માલા અને ચન્દન વિલેપનથી રહિત હાય છે. તેથી તેઓ એવાં જ यहार्थेने पोताना भाडारना उपयोगमां से छे है ? ' ववगय-चुय - चइय - चत्तदेह, जीव विप्पजढं, अकथं अकारियं' पार्थभांथी हीन्द्रियाहि कवा मायोसाथ नीजी ગયા હોય છે, આપેાઆપ અથવા અન્યના પ્રયોગ દ્વારા જેમાંથી તે જીવાના નાશ થઇ ગયા હાય છે, અથવા અગ્નિ આદિ દ્વારા જેમાથી જીવ ચપિગયા હાય છે, તે કારણે જે પદા ત્યક્રતદેહ – અચિત્ત થઇ ગયા હોય છે અને જીવવિપ્રત્યકત (જીવાથી રહિત, પ્રાસુક) થઇ ગયા હોય છે – તે (સાધુ) સાધુ માટે ખનાવેલા કે અનાવરાવેલા ન હોય આહારપાણી જ ગ્રહણ કરે છે. સાધુના નિમિત્તે જે આહાર બનાવવામાં ન આવ્યે હાય એવા માહારને અક્રીત' કહે છે. સાધુને દાન દેવા માટે બીજા પાસે તૈયાર કરાવવામાં આગ્ન્યા ન હેાય એવા આહારને અકારિત’ કહે છે. એટલે કે ઉદ્દગમદોષથી હિત આહારને જ તેઓ ગ્રહણ કરે છે 'असंकप्पियं, अणाहूयं, अकीयगर्ड,
શ્રી ભગવતી સૂત્ર : પ