Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेयचन्द्रिका टोका श.७ उ.२ २.१ प्रत्याख्यानस्वरूपनिरूपणम् ३५१ गतं भवति-इमे जीवाः, इमे अजीवाः, इमे असाः, इमे स्थावराः, तस्य खलु सर्व प्राणेषु यावत्-सर्व सत्वेषु प्रत्याख्यातमिति वदतः नो सुप्रत्याख्यातं भवति दुष्पत्याख्यातं भवति, एवं खलु स दुष्प्रत्याख्यायी सर्वप्राणेषु यावत्-सर्वसत्त्वेषु प्रत्याख्यातमिति वदन नो सत्यां भाषां भाषते, मृषाभाषां भाषते, एवं खलु स मृषावादी सर्व प्राणेषु यावत्-सर्व सत्त्वेषु त्रिविधं-त्रिविधेन असंयत-विरत-प्रतिहत प्रत्याख्यातपापकर्मा, सक्रियः, असंवृतः, एकान्तदण्डः, मेंसे जिस बोलनेवालेको कहनेवालेको ऐसा ज्ञान नहीं हो कि ये जीव हैं, ये अजीव हैं, उस हैं, ये स्थावर हैं उस ऐसे कहनेवाले जीवका कि मैने समस्त प्राणोंमें यावत् समस्त सत्त्वोंमें हिंसाका प्रत्याख्यान किया है वह प्रत्याख्यान सुप्रत्याख्यानरूप नहीं होता है, किन्तु दुष्प्रत्याख्या. रूप होता है। (एवं खलु से दुपञ्चक्खाईसधपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमितिवयमाणे णो सचं भासं भासई, मोसं भासं भासइ, एवं खलु से मुसावाई सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं असंजयविरयपडिहयपञ्चक्खायपावकम्मे सकिरिए, असंखुडे, एगंतदंडे, एगंतवाले यावि भवइ) इस प्रकार वह दुष्प्रत्याख्यानी, 'मैंने समस्त प्राणोंमें यावत् समस्त सत्वोंमें हिंसाका प्रत्याख्यान किया है' इस प्रकार कहता हुआ सत्य भाषा नहीं कहता है असत्य भाषा कहता है इस तरह असत्य भाषा बोलनेवाला वह मृषावादी सर्व प्राणोंमें, यावत सर्व सत्वोंमें त्रिविध त्रिविधसे संयमरहित एवं विरतिरहित, होकर अपने पापकर्मकेत्याग अथवा प्रत्याख्यानसे रहित જીને એટલું પણ જ્ઞાન હેતું નથી કે આ જીવ છે, આ અજીવ છે, આ ત્રસજીવ છે, આ સ્થાવર જીવ છે, એ જીવ જે એમ કહે તે હોય કે “મેં સમસ્ત પ્રાણ, ભૂત, જીવ અને સત્ત્વની હિંસાના પ્રત્યાખ્યાન કર્યા છે, તો એવા જીવના તે પ્રત્યાખ્યાનને सुप्रत्याध्यान३५ भानी राय नही, पय प्रत्याभ्यान३५०० मानी २४५. (एवं खलु से दुपञ्चक्खाई सन्द पाणेहिं जाव सव्वसत्तेहि पञ्चक्खायमिति वयमाणे णो सच्च भासं भासइ, मोसं भासं भासइ, एवं खलु से मुसाबाई सन्चपाणे हिं जाव सम्वसत्तेहिं तिविहं तिविहेणं असंजय-विरय-पडिहय-पचक्खाय-पावकम्मे सकिरिए, असवुडे, एगंतदंडे, एगंतबाले यावि भवइ) मा प्रारन ते દુપ્રત્યાખ્યાની જીવ, “મેં સમસ્ત પ્રાણીઓ, ભૂતે, જી અને સરની હિંસાના પ્રત્યાખ્યાન કર્યા છે, એમ કહેતો હોય ત્યારે સત્ય ભાષા બોલતો નથી, પણ અસત્ય ભાષા જ લે છે. આ પ્રકારની અસત્ય ભાષા બોલનાર તે મૃષાવાદી સર્વ પ્રાણીઓ, ભૂત, છ અને સો પ્રત્યે ત્રિવિધ ત્રિવિધે કરી (ત્રણ કરણ અને મન, વચન અને
શ્રી ભગવતી સૂત્ર : ૫