Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श.७ उ.१ म.११ शस्त्रातीतादिपानभोजननिरूपणम् ३४१ न्तमनुमन्यते ९, इत्येवंरूपा बोध्याः, तथा दशदोषविममुक्त, दशभिदोषैः विप्रमुक्त-रहितम्, ते च दश दोषाः शङ्कितम्रक्षितादयः अवसेयाः, 'उग्गमुप्पायणेसणासुपरिसुद्धं' उद्गमोत्पादनैषणासुपरिशुद्धम्, तत्र-उद्गमः आधाकर्मादिकः षोडशविधः, उत्पादना च धान्यादिका षोडशविधा, एषणा शङ्कितादिका दशविधा, एभिर्द्विचत्वारिंशदोषः सुपरिशुद्धम् 'वीयइगालं, वीयधूम, संजोयणादोस विप्पमुक्कं' वीताङ्गारम्, पूर्वोक्ताङ्गारदोषरहितम्, चीतधूमम्, पूर्वोक्तधूमदोष वर्जितम् संयोजनादोषविषमुक्तम्-पूर्वोक्त संयोजनादोषरहितम्, असुरमुरं, अचवचवं, अदुयं, अविलंबियं, अपरिसाडियं' तत्र 'असुरसुरं' आहारस्य भोजनकाले 'सुरसुर'-ध्वनिरहितम्, तथा 'अचपचपं' 'चपचप' ध्वनिरहितम्, तथा अद्भुतम् यति न दूसरोंसे खरीदवाता है 'न क्रीणन्तमनुमन्यते९' और न खरोदते हुएकी अनुमोदना करता है । 'दश दोषविषमुक्तं' शंकित, मृक्षित आदि दशदोषोंसे जो रहित होता है 'उग्गमुप्पायणेसणासुपरिमुद्धं' आधाकर्मआदि १६ प्रकारके उद्गमदोषोंसे, धान्यादिक१६ प्रकारके उत्पादना दोषोंसे, शंकित आदि दश प्रकारके एषणादोषोंसे इस प्रकार इन दोषोंसे जो सुपरिशुद्ध होता है, 'वीयइंगालं, वीयधूम, संजोयणादोसविप्पमुक्क' अंगारदोषसे, धूमदोषसे, संयोजनादोषसे जो रहित होता है, ऐसे ही पानभोजनको निर्ग्रन्थ श्रमणजन अपने उपयोगमें लाते हैं । 'असुरसुरं' भोजन करते समय उनके मुखसे 'सुर सुर' ऐसा शब्द नहीं निकलता है क्योंकि ऐसे शब्दके खाते समय निकलनेसे भोजनके प्रति खानेवालेकी तीव्र गृद्धता जानी जाती है इसी तरह 'चपचप' ऐसा मुखमें आहारको चबाते समय शब्दका (८) न क्रापयति' भी पासे भरी ४२पतो नथा (6) 'न क्रीणन्तमनुमन्यते' मरी ४२नारी अनुमान। ४२ नथी. 'दशदोषविप्रमुक्तं' मेटले यति, भूक्षित माह ६स होषायी २हित भाडा२. 'उग्गमुप्पायणेसणासपरिसुद्धं' माघाम આદિ ૧૬ પ્રકારના ઉદ્દગમ દેથી રહિત, ધાયાદિક ૧૬ પ્રકારને ઉત્પાદના દેથી રહિત અને શકિત આદિ ૧૦ પ્રકારના એષણા દેથી રહિત– આ રીતે ઉપર્યુકત ४२ वषियी हित 34 अपा सुपरिशुद्ध माहारने तमो उपयोग रे छ. 'वियइंगालं बीयधूम, संजोयणादोसविप्पमुक्क' भने तेमा मेवा भाडा ४३ छन અંગારેષથી, ધૂમષથી અને સજનાદેષથી રહિત હોય છે.
'अमुर मुरंजन २ती तमना भुसमांथा 'भु२ सुर' वा सवार નીકળતું નથી, કારણ કે ખાતી વખતે મેઢામાંથી એવા શબ્દ નીકળવાથી ભજન
શ્રી ભગવતી સૂત્ર : ૫