Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे काचित्, मासुकै-षणीयम् अशन-पान-खादिम-स्वादिमम् प्रतिगृह्य-उपादाय 'परं अद्धजोयणमेराए वीइकमावइत्ता आहारमाहारेइ' परम् अर्धयोजनमर्यादायाः क्रोशद्वयप्रमाणमार्गात्परं परभागम् अतिक्रमय्य नीत्वा आहारम् आइरति 'एस णं गोयमा ! मग्गातिक्कंते पाण-भोयणे' हे गौतम ! एतत् खलु क्रोशद्वयानन्तरं नीत्वा भुक्त पान-भोजनं मार्गातिक्रान्तदोषदुष्ट मुच्यते, इति भावः अथ प्रमाणातिक्रान्तदोषदुष्टमाहारमाह-'जे णं निग्गंथो वा, निगंथी वा, फामु. एसणिज्जं जाव-साइमं पडिग्गाहित्ता' यः खलु कश्चित् निर्गन्थः श्रमणो वा, निग्रन्थी श्रमणी वा काचित् यावत् प्रामुकम् अचित्तम् एषणीयं निदोषम् अशनपान-खादिम-स्वादिमं परिगृह्य परं बत्तीसाए कुक्कुडिअंडगप्पमाणमे, ताणं कवलाणं आहारं आहारेइ' परं द्वात्रिंशतः कुक्कुटाण्डकप्रमाणमात्राणां कवलानाम् द्वात्रिंशत्संख्यककुक्कुटाण्डप्रमाणमात्राणां कबलानां परम्-आधिकमियावत् निर्ग्रन्थी साध्वी प्रासुक एषणीय अशन, पान खादिम, स्वादिम आहारको प्राप्त करके 'पर अद्धजोयणमेराए वीइकमावइत्ता आहारमाहारेई' दो कोश प्रमाण मार्गको उल्लंघनकर बादमें उस आहारको आहार करते हैं 'एस णं गोयमा ! मग्गाइक्कंते पाणभोयणे' हे गौतम ! ऐसा वह पानभोजन मार्गातिक्रान्त दोषसे दुष्ट होता है। 'जे ण निग्गंथो वा निग्गंथी वा फासुएसणिज जाव साइमं पडिग्गाहित्ता' जो निर्ग्रन्थ साधु अथवा साध्वीजन प्रासुक एवं एषणीय निर्दोष यावत् अशन, पान, खादिम, स्वादिम आहारको प्राप्त करके 'पर बत्तीसाए कुक्कुडिअंडगप्पमाणमेत्ताणं कवलार्ण आहार आहारेइ' मुर्गीके अंडेके बराबर ३२ ग्रासों से भी अधिकका आहार करता है 'एस સાધ્વી પ્રાસુ અને એષણાય (અચિત્ત અને દેષરહિત) અશન, પાન આદિ ચતુવિધ माडा२ गायरी द्वारा आत ४रीने 'पर अद्धजोयणमेराए वीइणमावइत्ता आहारमाहारेइ' मयागन (मे १५) प्रभाए भागनु न शन मेट से मारने मे शमा मतरे ने माडा२४२, 'एस गंगोयमा! मग्गाइकंते पाणभोयणे' તે હે ગૌતમ! એવા સાધુ કે સાધ્વીના તે આહારપાણને માર્ગીતિક્રાન્ત દેષથી દૂષિત માનવામાં આવે છે.
'जे णं निग्गथो वा निग्गथी वा फासुएसणिज्जंजावं साइमं पडिग्गाहित्ता' જે કઈ સાધુ અથવા સાધ્વી પ્રાસુક અને દેષરહિત અશન, પાન, ખાદ્ય અને સ્વાદ माडारने प्रात ४रीन पर बत्तीसाए कुक्कुडिअंडगप्पमाणमेचाए कवलाणं आहारं बाहारेड भरधान। .. २८ मापना ३२ पास (ML) २di मधिर
શ્રી ભગવતી સૂત્ર : ૫