Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ.१ सू.११ शस्त्रातीतादिपानभोजननिरूपणम् ३३५ निर्ग्रन्थो वा, निर्ग्रन्थी वा, निक्षिप्तशस्त्रमुशलः, व्यपगतमालाचन्दनविलेपना, व्यपगत-च्युत-त्याजित-त्यक्तदेहं, जीवविप्रत्यक्तम्, अकृतम्, अकारितम्, असंकल्पितम्, अनाहूतम्, अकृतकतम्, अनुद्दिष्टम्, नवकोटिपरिशुद्धम्, दशदोषविम भोजनका क्या अर्थ कहा गया है ? (गोयमा) हे गौतम ! (जे गं निग्गंथे वा निगंथी वा, निक्खित्तसत्यमुसलेववगयमालावनगविलेवणे ववगयचुयचइयचत्तदेहं, जीवविप्पजड्ढं अकयं, अकारियं, असंकप्पियं, अणाहूयं, अकीयगडं, अणुट्ठि, नवकोडीपरिसुद्धं, दसदोसविप्पमुक्क उग्गमुप्पायजेसणासुपरिसुद्धं, वीयइंग्गाल, वीयधूमं संजोयणादोसविप्पमुक्कं, असुरसुर, अचवचवं, अदुयं, अविलंबियं अपरिसाडियं अक्खोवजणवणाणुलेवणभूयं, संयमजायामायावत्तियं, संजमभारवहणट्टयाए बिलमिव पण्णगभूएण अप्पाणेणं आहार आहारेइ, एस णं गोयमा! सस्थाईयस्स सत्थपरिणामियस्स जाव पाणभोयणस्स अयमटे पण्णत्ते सेवं भंते ! सेवं भत्ते ! ति) कोई निर्ग्रन्थ-साधु अथवा निर्ग्रन्थी साध्वीजन कि जो खड्ग मुशल आदिस रहित होते है, पुष्पमाला और चन्दन के विलेपनसे रहित होते हैं, आहारको कि जिसमें से दीन्द्रियादि जीव स्वयं पृथकू होचुके हैं, विनष्ट होचुचे हैं, त्याजित हो चुके हैं ईसी कारण जो त्यक्तदेह अचित है, प्रासुक है, साधु के પરિણામિત, એષિત, બેષિત અને સામુદાનિક આહારપાણીને શે અર્થ કહ્યો છે? (गोयमा !) हे गौतम! (जे णं निग्गथे वा निग्गंथी वा, निक्खित्त सत्यमुसले ववगयमाला-वनग-विलेवणे वगय चुय-चइय-चत्तदेह, जीवविप्पजडूडं अकयं, अकारियं, असंकप्पियं, अणाहूयं, अकीयगडं, अणुद्दिलं, नवकोडीपरिसुद्धं, दसदोसविप्पमुकं उग्गमुप्पायणेसणासुपरिसुद्ध, वीइंगाल, वीयधूम, संजोयणा दोसविप्पमुकं, असुरसुरं, अचवचयं, अदुयं, अविलंवियं अपरिसाडियं अक्खोवं जणवणाणुलेवणभूय, संयमजायामायावत्तियं, संजमभारवहणट्ठयाए बिलमिव पण्णग भूएणं अप्पाणेणं आहार आहारेइ, एस णं गोयमा ! सत्थाईयस्स सत्थपरिणामि यस्स जाव पाणभोयणस्स अयम? पण्णत्ते । सेवं भंते सेवं भंते त्ति)
શ્રમણ નિર્મથ અને શ્રમણ નિર્ચથી (સાધ્વી) ખડગ, મુશળ આદિ શસ્ત્રોથી રહિત હોય છે, અને પુષ્પમાળા તથા ચંદનના વિલેપનથી રહિત હોય છે. તેઓ એવા આહારને ગ્રહણ કરે છે કે જેમાંથી શ્રીન્દ્રિય જી આપોઆપ અલગ થઈ ગયા હોય છે, વિનષ્ટ થઈ ગયા હોય છે, બહાર કાઢી નાખવામાં આવેલાં હોય છે, અને એ કારણે જે આહાર ત્યકતદેહ-અચિત હોય છે, પ્રાસુક હોય છે. વળી તે આહાર સાધુને માટે
શ્રી ભગવતી સૂત્ર : ૫