Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ. १ सू. ९ क्षेत्रातिक्रान्ताद्याहारस्वरूपनिरूपणम् ३२३ आहारेमाणे समणे निग्गंथे णो पकामरसभोइत्ति वत्तवं सिया । एस णं गोयमा ! खेत्ताइकंतस्स, काल इक्कंतस्स, मग्गाइक्कंतस्स, पमाणाइक्कंतस्स पाण- भोयणस्स अट्ठे पण्णत्ते । सू. १०।
छाया - अथ खलु भदन्त ! क्षेत्रातिक्रान्तस्य, कालातिक्रान्तस्य, मार्गातिक्रान्तस्य प्रमाणातिक्रान्तस्य पान - भोजनस्य कः अर्थः प्रज्ञप्तः ?, गौतम ! यः खलु निर्ग्रन्थो वा, निर्ग्रन्थी वा प्रासुकैषणीयम् अशन-पान-खादिमस्वादिमम् अनुगते सूर्ये प्रतिगृह्य उगते सूर्ये आहारम् आहरति, एतत् खलु क्षेत्रातिक्रान्तादि आहार वक्तव्यता
'अह भंते । खेताइक्कंतस्स, इत्यादि ।
सूत्रार्थ - ( अह णं भंते ! खेसाइक्कंतस्स, कालाइक्कंतस्स, मग्गाइक्कंतस्स, पमाणाइक्कंतस्स पाणभोयणस्स के अट्ठे पण्णत्ते) हे भदन्त ! क्षेत्रातिक्रान्ते कालातिक्रान्त, मार्गातिक्रान्त और प्रमाणातिक्रान्त पान भोजनका क्या अर्थ कहा गया है ? (गोयमा) हे गौतम ! (जे णं निग्र्गथे वा निग्गंथी वा फासुएसणिज्ज असणपाणखाइम - साइम अणुग्गए सूरिए पडिग्गहेत्ता उग्गए सूरिए आहार आहारेइ एस णं गोयमा ! खिताक्कते पाणभोयणे) जो कोइ साधु अथवा साध्वीजन प्राक एवं एषणीय अशन, पान, खादिम और स्वादिम आहारको सूर्योदय हुए पहिले प्राप्त करके भिक्षावृत्तिसे लाकरके, बादमें सूर्यो दय हो जाने पर अपने उपयोगमें लाता है - ऐसा वह पानभोजन ક્ષેત્રાતિકાન્તાદિ–આહારની વતવ્યતા
'अह णं भंते! खेत्ताइक्कं तस्स इत्याहि
सूत्रार्थ - ( अह णं भंते ! खेत्ताइकंतस्स, कालाइक तस्स, मग्गाइकंतस्स, पमाइक तस्स पाणभोयणस्स के अट्ठे पण्णत्ते ? ) हे महन्त ! क्षेत्रातिान्त, કાલાતિક્રાન્ત, માતિક્રાન્ત, અને પ્રમાણાતિકાન્ત આહાર-પાણીના શૈા અથ થાય છે? (गोयमा !) हे गौतम! (जे णं निग्गंथे वा, निग्गंथी वा फासुएसणिज्जं असण, पाण, खाइम, साइमं अण्णुगए सूरिए पडिग्गाहेत्ता उग्गए सुरिए आहारं आहारेइ एस णं गोयमा ! खित्ताइकते पाणभोयणे) ले ४ साधु अथवा साध्वी પ્રાસુક અને એષણીય અશન, પાન, ખાદ્ય અને સ્વાઘરૂપ ચતુર્વિધ આહારને સુર્યાંય પહેલાં ભિક્ષાવૃત્તિ દ્વારા લાવીને સુર્યાંય થયા પછી તેને પાતાના આહાર તરીકે ઉપયોગમાં લે છે, તે તે સાધુ-સાધ્વીના એવા આહાર-પાણીને ક્ષેત્રાતિક્રાન્ત કહેવાય છે.
શ્રી ભગવતી સૂત્ર : પ