Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२२
-
भगवतीसूत्रे भवनपति-वानव्यन्तर-ज्योतिष्क-चैमानिकाः एकान्तसातां वेदनां वेदयन्ति, आहत्यासातम् , पृथिवीकायिका यावत् मनुष्या विमात्रया वेदनां वेदयन्ति, आहत्य सातमसातम्, तत् तेनार्थन० ॥ मू. ३॥
टीका-जीवाधिकारादेव तद्विशेषवक्तव्यतामाह-'अण्णउत्थिया णं भंते !' इत्यादि । 'अण्णउत्थिया णं भंते ! एवं आइक्खंति, जाव-परुति' गौतमः पृच्छनि-हे भदन्त ! अन्ययूथिकाः अन्यतीर्थिकाः खलु एवं वक्ष्यमाणप्रकारेण आख्यान्ति, यावत्-भाषन्ते, प्रज्ञापयन्ति, प्ररूपयन्ति यत् ‘एवं खलु सव्वे सायं वेयणं वेयंति, आहच्च असायं, पुढविकाइया जाव मणुस्सा वेमायाए वेयणं वेयंति-आहच्च सायमसायं-से तेणटेणं०) भवनपति, वानप्यन्तर, ज्योतिष्क और वैमानिक एकान्तसुखरूप वेदना को भोगते हैं और कदाचित् दुःख को भी भोगते हैं। पृथिवीकायिक से लेकर यावत् मनुष्य तक के जीव विविधरूप से वेदना को भोगते हैंअर्थात्- ये कदाचित् सुख को और कदाचित् दुःख को भोगते हैं। इस कारण हे गौतम ! मैने ऐसा पूर्वोक्त रूप से कहा है।
टीकार्थ-सूत्रकार ने इस मूत्र द्वारा जीव का अधिकार चल रहा होने के कारण इसी से संबंध रखने वाली बात को कहा हैइसमें गौतम ने प्रभु से ऐसा पूछा है कि-'अण्णउत्थिया णं भंते ! एवं आइक्वंति, जाव परूवेति' हे भदन्त ! अन्यमतावलम्बी जन जो ऐसा कहते हैं यावत् भाषण करते हैं प्रज्ञापित करते हैं, और सागवे छे. (भवणवइवाणमंतर - जोइस - वेमाणिया एगंतसायं वेयणं, वेयति आहच्च असाय, पुढविक्काइया जाव मणुस्सा वेमायाए वेयणं वेयति - आहच्च सायमसाय से तेणद्रेण०) भवनपात, पानव्यन्त२, ज्योतिष: मने मानि: । એકાન્ત સુખરૂપ વેદનાને ભેગવે છે અને કયારેક દુઃખ પણ ભેગવે છે. પૃથ્વીકાયિકથી લઈને મનુષ્ય પર્યન્તના છ વિવિધરૂપે વેદનાને ભેગવે છે – એટલે કે ક્યારેક સુખ ભગવે છે અને કયારેક દુઃખ ભોગવે છે. હે ગૌતમ! તે કારણે મેં એવું (પૂર્વોકત) थन युछे.
ટીકાર્થજીવન અધિકાર ચાલી રહ્યો છે, તે કારણે સૂત્રકારે આ સૂત્રમાં ના સુખદુઃખનું પ્રતિપાદન કર્યું છે. તેમાં અન્ય મતવાદીઓની માન્યતાનું ખંડન કરીને સ્વસિધ્ધાંતની માન્યતાનું પ્રતિપાદન કર્યું છે. ગૌતમસ્વામી પ્રભુને એ પ્રશ્ન પૂછે છે કે * अण्ण उत्थियाणं भंते ! एवं आइक्वंति, जाव परूवेति , 3 महन्त ! अन्य મતવાદીઓ એવું જે કહે છે, એવું જે વિશેષ કથન (ભાષણ) કરે છે, એવી જે પ્રજ્ઞાપના ४२ छ भने सवारे ५३५। ४२ छ 'एवं खलु सव्वे पाणा, सव्वे भूया,
શ્રી ભગવતી સૂત્ર : ૫