Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०४
भगवतीमूने टीका-कर्मबन्धाधिकारात् कर्मबन्धचिन्तावतोऽनगारस्य क्रियाधिकारमाह'अणगारस्स णं भंते' इत्यादि । 'अणगारस्स णं भंते ! अणाउत्तं गच्छमाणस्स वा, चिट्ठमाणस्स वा, निसीयमाणस्स वा, तुयट्टमाणस्स वा' गौतमः पृच्छतिहे भदन्त ! अनगारस्य खलु अनायुक्तम् अनुपयोगम् उपयोगं विना, गच्छतो गमनं कुर्वतः, तिष्ठतो वा स्थितिं कुर्वतः, निषीदतो वा उपविशतः, त्वरवर्तयतः पार्श्व परिवर्तनं कुर्वतः, तथा 'अणाउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा, निक्खिवमाणस्स वा' अनायुक्तम् अनुपयोगम् उपयोगं घिना वस्त्रं, प्रतिग्रहं यात्र, कम्बलं, पादपोच्छनकंरजोहरणं गृह्णतो वा-उपाददानस्य वा, निक्षिपतो वा परिमुश्चतो वा स्थापयतः इत्यर्थः, 'तस्स णं भंते ! किं इरिया
टीकार्थ-कर्मबंध का अधिकार चालू होने से कर्मबन्ध की चिन्तावाले साधु की क्रिया के अधिकार को सूत्रकार ने इस सूत्र द्वारा प्रकट किया है-इसमें गौतम ने प्रभु से ऐसा पूछा है कि-'अणगारस्स णं भंते ! अणाउत्तं गच्छमाणस्स वा चिट्ठमाणस्स वा निसीयमाणस्स वा, तुयट्टमाणस्स वा' हे भदन्त! जो अनगार उपयोगसे-आत्मजागृतिसावधानता से रहित शून्य है और इसी प्रकार की स्थिति में वह अपनी गमनक्रिया को, खडे होने की क्रिया को, बैठने की क्रिया को, तथा करवट बदलने की क्रिया को करता है 'अणाउत्तं वत्थं पडिग्गहं, कंबलं, पायपुंछणं गेण्हमाणस्स वा, निक्खिवमाणस्स वा' एवं उपयोग शून्य होकर ही जो साधु वस्त्र को, पात्र को, कम्बल को, पादप्रोग्छन (रजोहरण तथा प्रमार्जिका) को रखता और उठाता है, 'तस्स गं
ટીકાથ- કર્મબંધને અધિકાર ચાલુ હોવાથી કર્મબન્ધની ચિન્તાવાળા સાધુની. ક્રિયાનું વકતવ્ય સૂત્રકારે આ સૂત્ર દ્વારા પ્રકટ કર્યું છે.
ગૌતમ સ્વામી સાધુની ક્રિયાને અનુલક્ષીને મહાવીર પ્રભુને એ પ્રશ્ન પૂછે છે કે 'अणगारस्स णं भंते! अणाउत्तं गच्छमाणस्स वा, चिठमाणस्स वा, निसीयमाणस्स वा, तुयट्ठमाणस्स वा महन्त! २ मार (साधु) उपयोगी (આત્મજાગૃતિથી, સાવધાનતાથી) રહિત છે, અને એ પ્રકારની સ્થિતિમાં જે તે ગમનક્રિયા કરતો હોય, ઉઠતો બેસતે હોય તથા પડખું બદલતે હેય, તયા 'अणाउत्तं वत्थं पडिग्गहं, कंबल, पायपुन्छणं गेण्हमाणस्स वा, निक्खिवमाणस्स वा' उपयोगडित स्थितिमा ते साधु पत्र, पात्र, ४५ मने पापांछन (રજોહરણ અને પ્રમાર્જિકા)ને ગ્રહણ કરતે હેય તથા મૂકતે હય, ને તે જ
શ્રી ભગવતી સૂત્ર : ૫