Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१८
भगवतीमत्रो अण्ण दवेणं सद्धिं संजोएत्ता आहारं आहारेइ' गुणोत्पादनहेतुम् स्वादादिगुणोत्पादनार्थम् अन्यद्रव्येण सार्धम् स्निग्धादिद्रव्यान्तरेण सह सविशेपोत्पादनाय संयोज्य आहारम् आहरति 'एस णं गोयमा ! संजोयणादोसदुट्टे पाण-भोयणे' हे गौतम ! एतत् खलु संयोजनादोषदुष्टं पान-भोजनमुच्यते । अन्ते उपर्युक्तदोषत्रयविशिष्टमाहारत्रयमुपसंहरन् आह-'एस णं गोयमा ! सइंगालस्स, सधमस्स, संजोयणादोसदुद्धस्स पाण-भोयणस्स अट्रे पण्णत्ते' हे गौतम ! एष खलु उपरिवर्णितः साङ्गारस्य अङ्गारदोषसहितस्य सधमस्य धूमदोषसहितस्य संयोजनादोषदुष्टस्य पानभोजनस्यार्थः प्रज्ञप्तः । सूत्रकारने 'गुणुप्पायणहेउं अण्णदव्वेणं सद्धिं संजोएत्ता आहारं आहारेई' इस सूत्रांशद्वारा व्यक्त किया है 'गुणुप्पायणहेउ' उस आहारमें स्वादादि गुणको उत्पन्न करनेके लिये उसे 'अण्णदव्वेणंसद्धि' स्निग्धादि द्रव्यान्तरके साथ 'संजोएत्ता' मिलाकरके या युक्त करके जो खाता है 'एसणं गोयमा ! संजोयणादोसदु पाणभोयणे' ऐसा वह आहारपान संयोजनादोषसे दाषत माना गया है । 'एएणं गोयमा ! सइंगालस्स, सधमस्स संजोयणादोसदुद्रुस्स पाणभोयणस्स अपण्णत्ते' इस सूत्रांशद्वारा सूत्रकारने उपर्युक्त दोषत्रय विशिष्ट आहारका उपसंहारक करके ऐसा कहा है कि हे गौतम ! इस प्रकारसे जो अर्थ हमने ऊपरमें वर्णित किया है वही अर्थ अंगारदोषसहित आहार पानका, धूमदोषसहित आहार पानका और संयोजनादोषदुष्ट आहारपानका कहा गया है। अब मूत्रकार इनतीनों दोषोंसे रहित आहारका प्रतिपादन करनेके निमित्त गौतमसे प्रश्न करवाते हैं किभने मेषीय AALE यतुविध मा २ भिक्षावृत्तिमा प्राप्त प्रशने 'गुणुप्पायणहेउ अण्णदव्वेणं सद्धिं संजोएत्ता आहारं आहारेई' तेने साहिट नावाने भाटे मन्य २५ माहि द्रव्ये साये तेनुं मिश्र ४शन माय छ, 'एसणं गोयमा ! संजोयणादोसदुढे पाणभोयणे' मे ते मा २-पानने सयोना था पित भानपामा भाव 2. एए णं गोयमा ! सइंगालस्स, सधमस्स, संजोयणा दोसट्ठस्स पाणभोयणस्स अहे पण्णत्ते' पर्युश्त हषयी युत साडा२र्नु સ્વરૂપ સમજાવીને સૂત્રકાર કહે છે કે હે ગૌતમ! અંગારદેષ સહિત આહાર-પાણીના, ધૂમદેવ સહિત આહાર-પાણીના અને સંજનદેષથી દૂષિત આહારપાણીનાં ઉપર કહ્યા પ્રમાણેનાં લક્ષણે સમજવા. હુવે સૂત્રકાર ઉપર્યુક્ત ત્રણ દોષથી રહિત આહારનું પ્રતિપાદન કરવાને માટે નીચેના પ્રશ્રનેત્તર આપે છે
શ્રી ભગવતી સૂત્ર : ૫