Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेयचन्द्रिका टीका श.७ उ.१ सू.९ अङ्गारादिदोषवणनम् ३१३ विषमुक्तं पान-भोजनम् , एष खलु गोतम ! वीताङ्गारस्य, वीतधूमस्य, संयोजनादोषविप्रमुक्तस्य पान-भोजनस्यार्थः प्रज्ञप्तः ॥
टीका-अनगाराधिकारात् तस्य मण्डलदोषयुक्तमाहारादिकं प्रतिपादयितुमाह-'अह भंते' इत्यादि । 'अह भंते! सइंगालस्स, सधूमस्स, संयोजना दोसहस्स पाण-भोयणस्स के अटे पण्णते ?' गौतमः पृच्छति-हे भदन्त ! अथ -वीइंगालस्स वीयधूमस्स, संजोयणादोसविष्पमुक्कस्स पाणभोयणस्स अट्ठ पण्णत्ते) जो निग्रन्थ साधु' या निग्रन्थी साध्वी यावत् आहारको प्राप्तकर अत्यन्त अप्रीतिपूर्वक यावत् उसे अपने उपयोगमें नहीं लाता है ऐसा वह पानभोजन हे गौतम ! धूमदोषरहित कहा गया है। जो निर्ग्रन्थ साधु या साध्वी यावत् आहारको प्राप्तकर उसे स्वादिष्ट बनानेके निमित्त दूसरे द्रव्यके सार्थ उसे मिलाता नहीं है और जैसा आहारपान भिक्षावृत्तिमें प्राप्त होता है वैसा हो उसे अपने उपयोगमें लेलेता है-ऐसा वह पान भोजन हे गौतम ! संयोजना दोषसे रहित कहा गया है।
टीकार्थ-यहां अनगारका अधिकार चल रहा है इससे उसके मण्डलदोषयुक्त आहारादिका प्रतिपादन सूत्रकारने किया है इसमें गौतमने प्रभुसे एसा पूछा है कि 'अह भंते ! सइंगालस्स, सधूमस्स संजोयणादोसदुट्ठस्स पाणभोयणस्स के अटे पण्णत्ते' हे भदन्त ! गोयमा संजोयणादोसविप्पमुक्के पाणभोयणे) २ नि (साधु) नि यी (સાધ્વી) પ્રાસુક અને એષણીય ચતુર્વિધ આહારને લાવીને તેને સ્વાદિષ્ટ બનાવવા માટે બીજાં દ્રવ્ય સાથે તેનું મિશ્રણ કરતા નથી, પણ ભિક્ષાવૃત્તિમાં જેવા આહારપાણીની પ્રાપ્તિ થાય છે, એવા આહાર પાણીને જ પિતાના ઉપયોગમાં લે છે, તે સાધુसाध्वीना २५०ीन सयोन होषयी २डित मानपामा मावे छे. (एस णं गोयमा! बीइंगालस्स, वीयधूमस्स, संजोयणादोसविप्पमुक्करस पाणभोयणस्स अट्ठ पगणने) હે ગૌતમ! અંગારદેષ રહિત, ધૂમદેષ રહિત અને સંજનાદેષ રહિત આહારના આ પ્રકારનાં લક્ષણે કહ્યાં છે.
ટીકાર્થ– અણુગારનો અધિકાર ચાલી રહ્યો છે. તેથી સૂત્રકારે આ સૂત્રમાં તેના દોષયુકત આહારાદિનું પ્રતિપાદન કર્યું છે – ગૌતમ સ્વામી આ વિષયને અનુલક્ષીને महावीर प्रभुने मे प्रश्न पूछे छे - 'अह भंते ! सइंगालस्स, सधृमस्स, संजोयणादोसदुहस्स पाणभोयणस्स के अट्टे पण्णत्ते ?' हे महन्त ! सिद्धांतमा
શ્રી ભગવતી સૂત્ર : ૫