Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीमु
३०८
क्रिया क्रियते किन्तु - 'असुत्तं रीयमाणस्स संपराइया किरिया कज्जइ' उत्सूत्र रियतः सूत्रमतिक्रम्य सूत्रोक्तमनाचरतः विचरतः कषायवशात्संयममयथार्थतया पालयतः अनगारस्य सांपरायिकी क्रिया क्रियते नो ऐर्यापथिकी क्रियाक्रियते । अन्ते उपसंहरन्नाह 'सेणं उस्मुत्तमेव रीयह, से तेणद्वेणं, हे गौतम! स खलु अनुपयुक्तः उपयोगरहितः श्रमणः उत्सूत्रमेव सूत्रविरुद्धमेव रीयति आचरति, तत् तेनार्थेन तेन कारणेन तस्य असमवहितस्य श्रमणस्थ सांपरायिकी क्रिया क्रियते, नो ऐर्यापथिकी क्रियेति भावः ।। सू० ८ ॥ अङ्गारादिदो पवर्जिताहारादिवक्तव्यता ।
मूलम् - अह भंते! सइंगालस्स; सधूमस्स, संजोयणादोसदुट्ठस्स पाण-भोयणस्स के अट्टे पण्णत्ते ! गोयमा ? जे णं निग्गंथे वा निग्गंधी वा फासु- एसणिजं असण- पाणखाइम- साइमं पडिग्गाहेत्ता मुच्छिए; गिद्धे गढिए; अज्झोववण्णे आहारं आहारेइ; क्रिया होती है । तथा 'असुत्तं रीयमाणस्स संपराइया किरिया कज्जह' जो उत्सूत्रसूत्रोक्त आचार विचार के अनुसार अपनी प्रवृत्ति नहीं करता है किन्तु कषायके वश से संयमकी अयथार्थरूपसे पालन करता है, उस अनगारके सांपरायिकी क्रिया होती है । ऐर्यापथिकी क्रिया नहीं होती है । अब अन्तमें विषयका उपसंहार करते हुए सूत्रकार कहते हैं कि 'से णं उस्सुत्तमेव रियइ से तेणट्टणें' हे गौतम! उपयोगरहित श्रमण सूत्रविरुद्ध ही आचरण करता है इस कारण असमवहित अनुपयुक्त उस श्रमणके सांपरायिकी क्रिया होती है ऐर्यापथिकी क्रिया नहीं होती ऐसा मैंने कहा है ॥ सू० ८ ॥
साधु द्वारा अर्यापथिडी दिया थाय छे. परन्तु 'असुतं रीयमाणस्स संपराइया किरिया कज्जइ' ने साधु शास्त्रोत रीते वर्तवाने महले शास्त्रमा महेशनी विश्द्धनी પ્રવૃત્તિ કરે છે – કષાયને કારણે સંયમની યથાર્થ રીતે આરાધના કરતા નથી, તે સાધુ દ્વારા સાંપરાયિકી ક્રિયા થાય છે. તેના દ્વારા અર્થાપથિકી ક્રિયા થતી નથી. હવે આ विषयना उपसंहार ४रतां सूत्रभर डे - से णं उस्मुत्तमेत्र रियइ से तेणटुणं હે ગૌતમ ! ઉપયાગરહિત શ્રમણુ શાસ્ત્ર વિરૂદ્ધનું જ આચરણ કરતા હાય છે. તે કારણે મેં એવું કહ્યું છે કે અસમતિ (ઉપયોગ રહિત) તે શ્રમણને સાંપરાયિકી ક્રિયા લાગે છે, તેને અમાંપથિકી ક્રિયા લાગતી નથી. ॥ સૂ ૮ ૫
શ્રી ભગવતી સૂત્ર : પ