Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्किा टीका श.७ उ.१० मु.४ श्रमणोपासकक्रियास्वरूपनिरूपणम् २६९
टीका-श्रावकस्य प्रस्तावात् तद्विशेषवक्त यतां प्ररूपयितुमाह-'समणोवासगस्स णं' इत्यादि । 'समणोवासगस्स गं भंते ! पुवामेव तसपाणसमारंभे पचक्खाए भवई' गौतमः पृच्छति-हे भदन्त ! यस्य श्रमणोपासकस्य खलु पूर्वमेव प्रथममेव असप्राणसमारम्भः त्रसप्राणातिपातः प्रत्याख्यातो भवति, अथ च 'पुढविसमारंभे अपञ्चक्रवाए भवइ' पृथिवीसमारम्भः पृथिवीकायिकपाणातिपातः अप्रत्याख्यातो भवति, तद्विराधनायाः प्रत्याख्यानं न भवति 'से य पुढविं खणमाणे अण्णयरं तसं पाणं विहिंसेजा' स च त्रसजीववधपत्याख्याता पृथिवीकायिकजीववधाप्रत्याख्याता श्रमणोपासकः खनित्रादिना पृथिवीं खनन् असावधानतासे हुआ वह वृक्षमलोच्छेदन, गृहीत वनस्पतिछेदन नहीं करनेरूप व्रतका खण्डनकर्ता नहीं होता है।
टीकार्थ-श्रावकके विषयका प्रकरण चल रहा है अतः सूत्रकारने इसी विषयमें विशेषवक्तव्यताका कथन करने निमित्त यह मूत्र कहा है इसमें गौतमस्वामीने प्रभुसे ऐसा पूछा है कि 'समणोवासगस्स णे भंते ! पुवामेव तसपाणसमारंभे पञ्चक्खाए भवई' हे भदन्त ! जिस श्रमणोपासक श्रावकने पहिले से ही सप्राण समारम्भ
सप्राणातिपात छोडदिया है 'पुढविसमारंभे अपचवखाए' और पृथिवी समारंभ-पृथिवीकायिकमाणातिपात छोडा नहीं है 'से य पुढविं खणमाणे अण्णयरं तसं पाणं विहिंसेन्जा' ऐसे उस वह त्रसजीववध प्रत्याख्याता तथा पृथिवीकायिक जीववध अप्रत्याख्याता श्रावकसे खनित्र-कुदाल फावडे आदिसे पृथिवीको खोदते समय किसी एक त्रस प्राणका जीवका असावधानताके निमित्त को लेकर वध हो
ટીકાથ– શ્રાવક વિષેનું પ્રકરણ ચાલી રહ્યું છે. તેથી સૂત્રકારને વિષયને અનુલક્ષીને વિશેષ વકતવ્યતાનું કથન કરે છે.
गौतम स्वामी महावीर प्रसुने । प्रश्न पूछे छ- 'समणोवासगस्स णं भंते ! पुवामेव तसपाण समारंभे पचक्खाए भवई' महन्त !ने श्रमायास (श्राप) पोथी ४ सप्रासमार (सवानी सI) न। परित्याग ४२. प्रदवि समारंभे अपच्चक्खाए' मने पृथ्वीय लवानी हिंसाना परित्याग या नथी. 'से य पुढवीं खणमाणे अण्णयरं तसं पाणं विहिंसेज्जा' मे। ते १५ ११५ પ્રજ્યાખ્યાનવાળે અને પૃથ્વીકાયિક જીવવધ અપ્રત્યાખ્યાનવાળે શ્રાવક, જે પાવડા કે કેદાળ વડે પૃથ્વીને ખેદતાં હતાં અજાણતા કેઈ એક ત્રસછવને વધ કરી નાખે તે
શ્રી ભગવતી સૂત્ર : ૫