Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे 'एवं पंच दंडगा नेयव्वा'-एवं तथैव चतुर्विशतेरपि नैरयिकादिवमानिकान्तपदानां समुच्चयजीवपदस्य चैकस्य वक्ष्यमाणरीत्या पञ्च दण्डकाः (५+२५=१२५ संख्यकाः) आलापकाः नेतव्याः विज्ञेयाः । तानेव पञ्च दण्डकान् प्रदर्शयति 'दुक्खी दुक्खेणं फुडे ?' दुःखी दुःखेन स्पृष्टः ? इति प्रथम आलापकः १, 'दुक्खी दुक्खं परियायई' दुःखी दुःखहेतुककर्मवान् दुःखंकर्म पर्याददाति सामस्त्येन उपादत्ते गृह्णाति निधत्तादिकं करोतीत्यर्थः, इति द्वितीयः २, दुक्खी दुक्खं उदीरेइ' दुःखी दुक्खम् उदीरयति-इति तृतीयः ३, 'दुक्खी दुक्खं वेएइ' दुःखी दुःखं वेदयति-इति चतुर्थ; ४, 'दुक्खी दुक्खं निजरेइ दुःखी दुःखं निर्जरयति' इति पञ्चमो दण्डको बोध्य; ५, उदीरणवेदननिर्जरणानां स्वरूपं पूर्वमुक्तमेवेति ॥ मू. ७ ॥ वैमानिक देवोंतक का दण्डक जानना चाहिये । 'एवं पंच दंडगा नेयव्वा' इसी तरह से नैरयिक से लेकर वैमानिक तक के २४ पदों के तथा एक समुच्चय जीव पद के ५-५ दण्डक-आलापक-सूत्र जानना चाहिये- इस तरह कुल सूत्रों की संख्या १२५ हो जाती है। वे ५ दण्डक प्रत्येक पद के इस प्रकार से हैं-दुक्खी दुक्खेणं फुडे' दुःखी जीव दुःख से- दुःखजनक कर्म से स्पृष्ट होता है १, 'दुक्खी दुक्खं परियायई' दुःखी जीव दुःखजनक कर्म को सब तरफ से ग्रहण करता है अर्थात् निधत्तादि अवस्थावाला उन्हें बनाता है 'दुक्खी दुक्रवं उदीरे इ' दुःखजनक कर्मवाला जीव दुःखजनक कर्म की उदीरणा करता है ३, 'दुक्खी दुक्खं वेए इ' दुःखजनक कर्मवाला जीव दुःखजनक कम का वेदन अनुभव करता है ४, 'दुक्खी दुक्खं निजरेइ' माापी समावा. 'एवं पंच दंडगा नेयव्या' मा शत ना२४थी धन વૈમાનિક સુધીના ૨૪ પદેને તથા એક સમુચ્ચય જીવપદનું, એવી રીતે ર૧ પદોમાંના પ્રત્યેક પદોના પાંચ પાંચ આલાપક સુત્ર સમજવા. આ રીતે કુલ ૧૨૫ આલાપક સુત્રો બનશે. પ્રત્યેક પદના જે પાંચ આલાપક સૂત્ર કહ્યાં છે તે નીચે પ્રમાણે समा।- (१) 'दुक्खी दुक्खणं फुडे' भी ७१ हुन । २५ थाय ७, (२) 'दक्खी दुक्ख परियायइ' भी ७१ हु न भने બધી તરફથી ગ્રહણ કરે છે એટલે કે તેને નિધત્તાદિ અવસ્થાવાળું બનાવે છે. (૩) 'दुक्खी दुक्खं उदीरेइ' AND४ मा मन भनी Gl२४॥
रे छे. (४) दुक्खी दक्खं वेएई' न भाग १ :मन भनु वन (मनुलप) रे छे. (५) 'दुक्खी दुक्खं निज्जरेई' भी 0 13
શ્રી ભગવતી સૂત્ર : ૫