Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९४
भगवतीसूत्रो वानाह-'गोयमा ! से जहानामए कंडस्स कोदंडविप्पमुक्कस्स लक्खाभिमुही निव्वापारणं गई पवत्तई' हे गौतम ! तद्यथा नाम काण्डस्य-बाणस्य कोदण्ड विषमुक्तस्य धनुःसकाशात् प्रक्षिप्तस्य लक्ष्याभिमुखी निर्व्याघातेन निष्पति बन्धेन गतिः प्रवर्तते-भवति । अथ प्रकृते योजयति-"एवं खलु गोयमा ! पुचप्पओगेणं अकम्मस्स गई पण्णायइ' एवं खलु तथैव धनुःप्रक्षिप्तबाणवदेव हे गौतम ! पूर्व प्रयोगेण सकर्मतायां गतिपरिणामवत्वेन अकर्मणः कर्म रहितस्य जीवस्य गतिः प्रज्ञाप्यते । अन्ते उपर्युक्तं सर्वमुपसंहरनाह 'एवं खलु गोयमा ! नीसंगयाए, निरंगणयाए, जाव - पुचप्पओगेणं अकम्मस्स गई पण्णायइ' हे गौतम ! एवं खलु पूर्वोक्तरीत्या निःसङ्गतया कर्ममलापगमेन, निरंङ्गणतया-ममत्वापगमेन यावत्-गतिपरिणामेन गतिस्वभावतया, बन्धनच्छेसे जहानामए कंडस्स कोदंडविप्पमुक्कस्स लक्खाभिमुही निव्वाघाएणं गई पवत्तइ' हे गौतम ! देखो जब बाण किसी लक्ष्यको नियतकर धनुषसे छोडा जाता है तो वह बाण ठीक उसी लक्ष्यपर बाधक कारणके अभावमें पहुँचजाता है तो बाणके वहांतक पहुँचने में जैसे पूर्वप्रयोग कारण माना गया है उसी प्रकारसे अकर्माजीवकी गतिमें भी मुक्ति स्थानतक पहुँचने में कारण सकावस्थामें प्राप्त गतिका वेग आवेश-कारण पडता है ऐसा जानना चाहिये । अब सूत्रकार अन्तमें इस सब विषयका उपसंहार करते हुए कहते हैं कि 'एवं खलु गोयमा ! नीसंगयाए, नीरंगणयाए जाव पुव्वप्पओगेणं अकम्मस्स गई पण्णायई' इस पूर्वोक्त रीति के अनुसार निःसंग होने के कारण, कर्ममलसे रहित होनेके कारण, ममत्वके छूट जानेके कारण यावत् 'गोयमा! से जहानामए कंडस्स कोदंडविप्पमुक्कस्स लक्खाभिमुही निवाघाएणं गई पवत्ता' गीतम! निशान तीन न्यारे मापन 35 नियत લક્ષ્ય તરફ છોડવામાં આવે છે, ત્યારે માર્ગમાં કેઈ અવરોધ ન હોય તો તે બાણ નિયત લક્ષ્ય સુધી બરાબર પહોંચી જાય છે. બાણને ત્યાં સુધી પહોંચવામાં જેવી રીતે પૂર્વપ્રયાગને કારણરૂપ માનવામાં આવ્યો છે, એ જ પ્રમાણે અકર્માજીવની ગતિમાં પણ મુકિતસ્થાન સુધી પહોંચવામાં પણ કારણુરૂપ સકર્માવસ્થામાં પ્રાપ્ત કરેલ ગતિને વેગઆવશ્ય જ હોય છે, એમ સમજવું. હવે સૂત્રકાર આ વિષયને ઉપસંહાર કરતા કહે છે કે'एवं खल्ल गोयमा! नीसंगयाए नीरंगणयाए जाव पुचप्पओगेणं अकम्मस्स गई पण्णायई'
આ પૂર્વોકત રીતે નિઃસંગ (કર્મોના સંગથી રહિત) હેવાને કારણે, કર્મમળથી રહિત હેવાને કારણે, મમત્વ છૂટી જવાને કારણે, ઉર્ધ્વગતિ કરવાના સ્વભાવને કારણે,
શ્રી ભગવતી સૂત્ર : ૫