Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६८
भगवतीमने अन्यतरं त्रसं पाणिनं विहिस्यात् , स खलु भदन्त ! तद्वतम् अतिचरति ? नायमर्थः समर्थः, न खलु स तस्य अतिपाताय आवर्तते । श्रमणोपासकस्य खलु भदन्त ! पूर्वमेव वनस्पतिसमारम्भः प्रत्याख्यातः, स च पृथिवीं खनन् अन्यतरस्य वृक्षस्य मूलं छिन्द्यात् , स खलु भदन्त ! तद् व्रतम् अतिचरति ? नायमर्थः समर्थः, न खलु स तस्य अतिपाताय आवर्तते । ॥ ४॥ समय किसी एक त्रस जीवका वध हो जाता है तो क्या वह श्रावक सजीवकी हिंसा नहीं करनेरूप अपने व्रतमें अतिचार लगता है ? (णो इणढे मम8) हे गौतम ! यह अर्थ समर्थ नहीं हैं (णो खलु से तस्स अतिवायाए आउदृइ) अर्थात् असावधानताके कारण हुआ वह सवध उस श्रावकके त्रसहिंसात्यागरूपव्रतका खण्डन नहीं करता है। (समणोवासगस्स णं भंते ! पुवामेव वणस्सइसमारंभे पचक्खाए, से य पुढविखणमाणे अण्णयरस्स रुक्खस्स मूलं छिदेजा से णं भंते ! तं वयं अइचरइ) हे भदन्त ! जो श्रमणोपासक श्रावक पहिले से वनस्पतिकायिक जीवके वध करनेका त्याग कर देता है, उससे यदि पृथिवीको खोदते समय असावधानीसे किसी एक वृक्षका जड कटजाती है, तो क्या वह कार्य उस वनस्पति कायिक जीवके वध नहीं करने पर गृहीत व्रतका खण्डनकर्ता माना जायगा ? (णो इणढे समढे णो खलु से तस्स अइवायाए आउदृइ) हे गौतम! यह अर्थ समर्थ नहीं है अर्थात् કરવાના જે પ્રત્યાખ્યાન કર્યા હતા તેમાં તે વ્રતમાં) શું અતિચાર (દોષ) લાગે છે? (णो इणहे सभ?) 3 गौतम! मे मनतु नयी. (जो खलु से तस्स अतिवायाए आउटड) मसावधानतान. रणे येतात न ध त श्रावना सलवनी हिसानात्या३५ व्रतर्नु माउन ४२ नथी. (समणोवासगस्स णं भंते ! पुयामेव वगस्सइसमारंभे पञ्चक्खाए, से य पुढर्वि खणमाणे अण्णयरस्स रुक्खस्स मूलं छिदेजा-से णं भंते! तं वयं अइचरइ ?) मन्त! २ श्रमपास श्राप પહેલેથી જ વનસ્પતિકાયિક જીવોની હિંસાનો પરિત્યાગ કર્યો હોય, એવા શ્રાવક વડે પૃથ્વીને ખાદતાં ખેદતાં કેાઈ વૃક્ષનું મૂળ કપાઈ જાય તે શું તેણે વનસ્પતિકાયિકાની हिसा न ४२वानुं ने व्रत सीधु छे तेनु मन यशे ? (णो इणट्टे समझे-णो खलु से तस्स अइवायाए आउइ) गीतम! मे मनन नथी. मसावधानताथी ते વૃક્ષનું મૂળ છેદાઈ જવાથી તે શ્રમણોપાસકના વનસ્પતિકાયિકની હિંસાના પરિત્યાગરૂપ વ્રતનું ખંડન થતું નથી
શ્રી ભગવતી સૂત્ર : ૫