Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७४
भगवतीमत्रे श्रमणस्य वा ब्राह्मणस्य वा समाधिमुत्पादयति, समाधिकारकः खलु तमेव समाधि प्रतिलभते । श्रमणोपासकः खलु भदन्त ! तथारूपं श्रमणं वा, यावत्-प्रतिलाभयन् किं त्यजति ? गौतम ! जीवीतं त्यजति, दुस्त्यजं त्यजति, दुष्करं करोति, दुर्लभ लभते, बोधि बुध्यते, ततः पश्चात् सिध्यति, यावत्अन्तं करोति ॥ सू. ५ ॥ समणं वा जाव पडिलाभेमाणे तहारूवस्स समणस्स वा माहणस्स वा समाहिं उप्पाएइ) श्रमणोपासक श्रावक तथारूप श्रमण के लिये यावत् चतुर्विध आहार से प्रतिलाभान्वित करता हुआ उन तथारूप श्रमण की अथवा माहन की समाधि का उत्पादक होता है। (समाहिकारइए णं तमेव समाहिं पडिलभइ) और जो इस तरह से उनकी समाधिका उत्पादक होता है ऐसा वह समाधिकारक-श्रमणोपासक श्रावक-उसी समाधि को प्राप्त करता है। (समणोवासए णं भंते ! तहारूवं समणं वा जाव पडिलामेमाणे किंचयइ ?) हे भदन्त ! श्रमणोपासक-श्रावक तथारूप श्रमण के लिये यावत् पतिलाभित करता हुआ किसका त्याग करता है ? (गोयमा) हे गौतम ! (जीवियं चयइ, दुच्चयं चयइ, दुक्करं करेइ, दुल्लहं लहइ, बोहिं बुज्झइ तओ पच्छा सिज्झइ जाव अंतं करेइ) श्रमणोपासक तथारूप श्रमण के लिये यावत् पतिलाभित करता हुआ अपने जीवन के कारणभूत
(गोयमा !) गीतम! (समणोवासए णं तहारूवं समणं वा जाव पडिलामेमाणे तहारुवस्स समणस्स वा माहणस्स वा समाहिं उप्पाएइ) જે શ્રમણોપાસક (શ્રાવક) સરકમુખત્રિકા આદિ વેશવાળા શ્રમણને અથવા માહનને ઉપર્યુકત ચતુર્વિધ આહાર વહેરાવવાનો લાભ લે છે, તે શ્રાવક તે શ્રમણની अथवा माननी समाधिन। उत्पा६४ थाय छे. (समाहिकारए णं तमेव समाहि पडिलभइ) मने 20 तेमनी समाधिन। उत्पा६४ थत। समापिडा२४ ते भए। पास में समाधिने प्राप्त ४२ जे. (समणोवासए णं भंते। तहारुवं समणं वा जाव पडिलाभेमाणे किं चयइ) लात! रे भोपास४ तथा३५ श्रमाने અથવા માહનને ઉપર્યુકત ચારે પ્રકારના આહાર વેહરાવવાને લાભ લે છે, તે શેને. त्या ७२ छ ? (गोयमा!) गौतम! ( जीवेयं चयइ, दुच्चयंचयइ, दुकरं करेइ, दुल्लहं लहइ, बोहिं बुज्झइ, तओ पच्छा सिज्झई, जाव अंतं करेइ ) શ્રમણોપાસક શ્રાવક તથારૂપ શ્રમણ અથવા માહનને ઉપર્યુકત ચારે પ્રકારના આહારથી પ્રતિલાભિત કરતે, પિતાના જીવનને માટે ઉપયોગી એવાં અન્ન આદિનું દાન કરે છે,
શ્રી ભગવતી સૂત્ર : ૫