Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२८२
भगवतीसूत्रे
"
अपौरुषेये उदके प्रक्षिपेत् तत् नूनं भदन्त ! स तुम्बः तेषाम् अष्टानां मृत्तिकालेपानां गुरुकतया भारिकतया, गुरुसंभारिकतया सलिलतलमतिवर्त्य eat धरणितलप्रतिष्ठानो भवति ? हन्त ! भवति ।
अथ खलु सतुम्बः तेषाम् अष्टानां मृत्तिकालेपानाम् परिक्षयेण धरणितलमतिवर्त्य उपरि सलिलतलमतिष्ठानो भवति ? हन्त ! भवति, एवं खलु गौतम ! निस्सङ्गतया निरङ्गणतया, गतिपरिणामेन अकर्मणो गतिः पार नहीं कर सके तथा एक पुरुष दो पुरुष इस तरहके प्रमाण से जो रहित हो डाल दे (से णूणं गोयमा ! से तुंबे तेसिं अट्ठण्हं मट्टियावाणं गुरुयत्ताए भाणियत्ताए गुरुसंभारियत्ताए सलिलतलमवहता अहे धरणितलपट्टाणे भवइ) तो कहो गौतम ! वह तूबडी उन आठ मृत्तिकाके लेपोंके गुरुत्व से, भारसे और गुरुत्व मिश्रित भारसे जलभागको उल्लंघन करके नीचे पानी में जमीन पर बैठ जाती है न ? (हंता, भवइ) हां, भदन्त ! बैठ जाती है । (अहे णं से तुंबे तेसिं अट्टहं मट्टियालेवाणं परिक्खएणं धरिणितलमहवइत्ता उपि सलिलतलपट्ठाणे भवइ) जब उस तुंबडीके वे आठ मिट्टीका लेप गल जाते हैं तो वह तूंबडी धरणितल से उठकर अपने आप ऊपर पानी पर आजाती है न ? (हंता भवइ) हां, भदन्त ! आजाती है । ( एवं खलु गोयमा ! निस्संगयाए, निरंगणयाए, गइपरिणामेणं હાય, જેને પાર જવાને કેાઈ સમર્થ ન હોય અને જેમાં અપાર પાણી ભરેલું હાય. ( से पूर्ण गोयमा ! से तुबे तेसिं अट्टण्डं मट्टिया लेवाणं गुरुयत्ताए भाणियत्ताए गुरुसंभारित्ताए सलिलतलमत्ता अहे धरणितलपट्टाणे भव ) तो । ગૌતમ! તે તૂ`ખડી માટીના તે આઠ લેપને લીધે ગુરુતાથી યુકત ખની જવાને કારણે, ભારે થઇ જવાને કારણે તથા ગુરુત્વમિશ્રિત ભારયુકત થઇ જવાને કારણે પાણીના થરને એળંગીને, નીચે પાણીની અંદર જમીનપર બેસી જશે કે નહીં? (ડૂબી જશે કે નહીં?) (हंता, भवइ) डा, लहन्त! ते तूंगडी पाणीभांडूजी थे. (अहेणं से तुबे तेर्सि अटुण्डं महियालेवाणं परिक्खरणं धरणितलमडवइत्ता उपि सलिलतलपड्डाणे भवह) જ્યારે તે તૂમડી ઉપરના માટીના આઠ લેપ ધાવાઇ જાય છે (એગળી જાય છે) ત્યારે તે તૂંબડી આપે આપ જમીનને તળિયેથી પાણીની સપાટીપર આવી જાય છે કે નહીં?) (हंता, भवइ ) डा, लहन्त! ते तूंगडी याणीनी सपाटी पर भावी लय छे. ( एवं खलु गोयमा ! निस्संगयाए, निरंगणयाए, गइपरिणामेणं अकम्मस्स
શ્રી ભગવતી સૂત્ર : પ