Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श. ६ उ. १० सू. ४ नैरयिकाद्याहारनिरूपणम्
२२७
कायिका यावत् अकायिक- तेजः कायिक- वायुकायिक- वनस्पतिकायिक पश्चैकेन्द्रिय - विकलेन्द्रिय-पञ्चेन्द्रियतिर्यग्योनिक - मनुष्या विमात्रया विविधया मात्रया कदाचित् दुःखरूपाऽसातां, कदाचित् सुखरूपसातां वेदनां वेदयन्ति तदेवाह'आहच्च सायमसाय' आहत्य सातमसातम् कदाचित् सुखरूप, कदाचित् दुःखरूपां वेदनां वेदयन्तीति भावः । अन्ते उपसंहरन्नाह' से तेणट्टेणं' हे गौतम ! ततु तेनार्थेन एवमुच्यते केचित् प्राणादयो जीवाः एकान्तदुःखां वेदनां वेदयन्ति इत्याद्युक्तम् ॥ सू० ३ ॥ नैरपिकाद्याहारवक्तव्यता ।
मूलम् - "नेरइया णं भंते! जे पोग्गले अत्तमायाए आहारेंति, ते किं आयसरीरखे त्तोगाढे पोग्गले अत्तमायाए आहारेंति, अणंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति, परंपरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति ? गोयमा ! आयसरीरखेत्तोगाढे पोग्गले अन्तमायाए आहारेंति, णो
हैं 'पुढविकाइया जाव मणुस्सा बेमायाए वेयंति' पृथिवीकायिक, यावत् अष्कायिक, तेजःकायिक, वायुकायिक, वनस्पतिकायिक ये पांच एकेन्द्रिय जीव तथा विकलेन्द्रिय जीव और पंचेन्द्रियतिर्यञ्च तथा मनुष्य ये सब विमात्रासे विविधमात्रासे कदाचित् दुःखरूप असाताको और कदाचित् सुजरूप सातावेदनाको भोगते हैं इसीबातको 'आहच्चसायमसायं'' इस सूत्रांश द्वारा प्रकट किया गया है । अन्तमें विषयका उपसंहार करते हुए सूत्रकार कहते हैं कि 'से तेणट्टेणं' हे गौतम ! इसी कारण मैंने ऐसा कहा है कि कितनेक प्राण भूतादिकजीव एकान्नतः दुःखरूप वेदनाका अनुभव करते हैं इत्यादि ॥ | सू.३ ॥ અકાયક, તેજસ્કાયિક, વાયુકાયિક, વનસ્પતિકાયિક, એ પાંચ એકેન્દ્રિય જ્વા, તથા દ્વીન્દ્રિયથી ચતુરિન્દ્રિય પન્તના વિકલેન્દ્રિય જીવેા, પંચેન્દ્રિય તિર્યંચા તથા મનુષ્ય વિવિધ માત્રાથી – કયારેક દુઃખરૂપ અસાતાનું અને ક્યારેક સુખરૂપ સાતાવેદનાનું વેદન १रे छे. ४ वातने 'आहच्च सायमसायं' या सूत्रांश द्वारा व्यस्त थ४ छे.मन्ते विषयना उपसंहार ४२ता सूत्रभर ४ छे 'से तेणट्टेणं' 'हे गौतम! ते भरले મે એવું કહ્યું છે કે કેટલાક પ્રાણુ, ભૂત, જીવ, સત્ત્વ એકાન્તતઃ દુઃખરૂપ વેદનાનું વેદન अरे छे, डेटलाई सुइय वेनानुं वेहन रे छे, इत्याहि ॥ सू. ३ ॥
-
શ્રી ભગવતી સૂત્ર : પ