Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेवचन्द्रिका टीका श. ७ उ. १ सू. १ जीवस्याहारकानाहारका दिनिरूपणम् २४५ तृतीये समये स्यात्- आहारकः, स्यात्- अनाहारकः, चतुर्थे समये नियमात् आहारकः । एवं दण्डकः । जीवाश्च एकेन्द्रियाश्च चतुर्थे समये, शेषाः तृतीये समये । जीवः खलु भदन्त ! कं समयं सर्वाल्पाहारको भवति ? गौतम ! प्रथमसमयोपपनको वा, चरमसमयभवस्थो वा, अत्र खलु जीवः सर्वाल्पाहारको भवति । दण्डको भणितव्यः, यावत्-वैमानिकानाम् ॥ सृ० १ ॥
अणाहारए) इसी तरह वह तृतीय समयमें भी कदाचित् आहारक होता है और कदाचित् अनाहारक होता है । (चउत्थे समए नियमा आहारए) परन्तु चतुर्थ समयमें वह नियमसे आहारक हो जाता है। ( एवं दंडओ) इसी तरह से २४ दण्डक कहना चाहिये । (जीवा य एगिंदिया य चउत्थे समए, सेसा तइए समए) जीव और एकेन्द्रिय जीव चतुर्थ समय में नियमसे आहारक होते हैं । तथा शेषजीव द्वीन्द्रिय से लेकर वैमानिक तकके जीव नियमसे तृतीय समय में आहारक होते हैं । (जीवे णं भंते ! कं समयं सव्र्वप्पाहारए भवइ) हे भदन्त ! जीव किस समयमें सबसे कम आहारवाला होता है ? ( गोयमा) हे गौतम ! (पढमसमयोववन्नए वा चरमसमयभवत्थे वा एत्थ णं जीवे सवप्पाहारए भवइ-दंडओ भाणियव्वो जाव वेमाणियाणं) जीव उत्पत्तिके प्रथम समयमें तथा आयुके चरमसमयमें सबसे सिय आहारए सिय अणाहारए) भने समये यशु लव म्यारे! भाडार हाय छे अने भ्यारे४ मनाडा२४ होय छे. ( तइए समए सिय आहारए सिय अणाहारए ) ત્રીજે સમયે પણ જીવ કયારેક આહારક હોય છે અને કયારેક અનાહારક હાય છે. (उत्थे समए मियमा आहारए) परन्तु यथे सभये तो ते अवश्य आहार थ लय छे. ( एवं दडओ) मा प्रभा ४ २४ ६३४ हेवा हो. (जीवा य एगिंदिया य चउत्थे समए, सेसा तइये समए) कव तथा मेन्द्रियवो नियमथी Âથે સમયે આહારક થાય છે, અને દ્વીન્દ્રિયથી લઈને વૈમાનિક પતના જીવો શ્રીજે સમયે અવશ્ય આહારક थाय छे, (जीवे णं भंते! कं समयं सव्वप्पाहारए भवइ ?) हे लहन्त ! જીવ કયા સમયે સૌથી મેછે। આહાર લેનાર હાય છે! (गोयमा !) हे गौतम! ( पढमसमयोववन्नए वा चरमसमयभवत्थे वो एत्थ णं जीवे सवप्पाहारए भवइ - दंडओ भाणियन्त्रो जाव वेमाणियाणं ) જીવ ઉત્પત્તિના પ્રથમ સમયે તથા આયુના ચરમ સમયે ( અન્તિમ સમયે)
શ્રી ભગવતી સૂત્ર : પ