Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२५७
प्रमेयचन्द्रिका टीका श. ७ उ. १ सु. २ लोकसंस्थानस्वरूपनिरूपणम् तिष्ठति यः स चरमसमयभवस्थः कथ्यते, तस्मिन् आयुषश्वरमसमये इत्यर्थः, तदा खलु प्रदेशानां संहतत्वेनाल्पेषु शरीरावयवेषु स्थितत्वात्सर्वाल्पाहारता भवतीति ।
अयं भावः - अत्र खलु उत्पद्यमानस्य प्रथमसमये, आयुश्चरमसमये च जीवः सर्वल्पाहारको भवतीति । 'द'डओ भाणियच्चो जाव-वेमाणियाणं' दण्डको भाणितव्यः, सर्वांल्पाहारताविषय काश्चतुर्विंशतिदण्डकाः वक्तव्याः यावत्--नैरयिकादि - वैमानिकान्तानां वैमानिकदेवपर्यन्तमित्यर्थः ॥ सू. १ ॥
लोकसंस्थानवक्तव्यता
मूलम् -' किंसंठिए णं भंते! लोए पण्णत्ते ? गोयमा ! सुपट्टगसंठिए लोए पण्णत्ते, हेट्ठा वित्थिन्ने जाव- उप्पि उड्ढं मुइंगागारसंठिए, तंसि च णं सासयंसि लोगंसि हेट्ठा वित्थिन्नंसि जाव - उपिं उ मुइंगागारसंठियंसि उप्पण्णनाण- दंसणधरे अरहा जिणे केवली जीवेऽवि जाणइ, पासइ, अजीवेऽवि जाणइ, पोसइ, तओ पच्छा सिज्झइ, जाव अंतं करेइ ॥ सू० २||
क्योंकि उस समय आत्मप्रदेश संहय हो जाते हैं और वे अल्पशरीरावयवों में स्थित हो जाते हैं। तात्पर्य कहने का यह है कि उत्पद्यमान जीव अपनी उत्पत्ति के प्रथमसमय में और आयु के चरम समय में सर्वाल्पाहार वाला होता है। 'दंडओ भाणियच्वो जोव मणियाण' सर्वाल्पाहारता विषयक २४ दंडक नैरयिकादि से लेकर वैमानिक देव पर्यन्त कहना चाहिये ॥ सू० १ ॥
છે. તથા આયુના ચરમ (અન્તિમ) સમયે પણ જીવ સૌથી અપ આહારવાળા હોય છે, કારણ કે તે સમયે આત્મ પ્રદેશે। સહત થઇ જાય તે અને તે અલ્પ શરીરાવયેામાં રહેતા હાય છે. આ કથનનું તાત્પ એ છે કે ઉત્પદ્યમાન જીવ ઉત્પત્તિના પ્રથમ સમયે भने आयुना अन्तिम समये सौथी छ। भाडार सेतो होय छे. 'दंडओ भाणियन्वो जाव वैमाणियाणं' सौथी मस्य माहारता विषेना नारस्थी सहने वैमानि पर्यन्तना ૨૪ ઈંડા પણ આ પ્રમાણે જ સમજવા. ॥ सू० १ ॥
શ્રી ભગવતી સૂત્ર : પ