Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२४६
भगवतीसूत्र टीका-अथ सप्तमशतकस्य प्रथमोदेशके आहारकानाहारकवक्तव्यतां प्ररूपयितुमाह-'तेणं कालेणं' इत्यादि । तेणं कालेणं, तेणं समएणं जाव एवं क्यासी'-तस्मिन् झाले, तस्मिन् समये खलु यावत्--राजगृहं नाम नगरम् आसीत् वर्णकः, स्वामी समवसृतः, परिषद् निर्गच्छति, भगवता धर्मकथा कथिता । परिषत् प्रतिगना, तम्मिन् काले तस्मिन् समये इन्द्रभूति
म अनगारः भगवन्तं शुश्रूषमाणः नमस्यन् प्राञ्जलिपुटः पर्युपासीनः सन् कम आहार वाला होता सर्वाल्पाहारता विषयक २४ दण्डक यावत् नैरयिकसे लेकर वैमानिक देवतक कहना चाहिये ।
टीकार्य- सूत्रकार ने सप्तम शतक के इस प्रथम उ शकमें आहारक अनाहारक की वक्तव्यता की प्ररूपणा करने के लिये तेणं कालेणं' इत्यादि सूत्र कहा है-'तेणं कालेणं तेणं समएणं' उस काल
और उस समय में यावत् इस प्रकार से पूछा- इस पाठ को संगत बैठाने के लिये यहां यावत् शब्द से- राजगृहं नगरं आसीत् , वर्णकः, स्वामी समवस्तः, परिषत् निर्गच्छति, भगवता धर्मकथा कथिता, परिषत् प्रतिगता, तस्मिन् काले तस्मिन् समये इन्द्रभूतिः नाम अनगारः भगवन्तं शुश्रूषमाणः नमस्यन् प्राञ्जलिपुटः पर्युपासीनः सन्' इस पाठ का संग्रह किया गया है। इसका तात्पर्य यह है कि उस काल और उस समय में राजगृह नाम का नगर था। वर्णक । उसमें प्रभु का आगमन हुआ। प्रभु का आगमन सुनकर वहां के लोग धर्मीपदेश सुनने के लिये उनके पास गये । प्रभु ने धर्मका उपदेश दिया। उसे सुनकर लोगों का समूह पीछे अपने२ स्थानपर वापिस गया। उस काल और उस समय में इन्द्रभूति नामके સૌથી ઓછા આહારવાળે હેય છે. સૌથી ઓછા આહાર વિના નારકથી લઈને વૈમાનિક પર્યન્તના ૨૪ દંડકના વિષયમાં પણ એજ પ્રમાણે સમજવું.
ટીકાર્યું સૂત્રકારે સાતમાં શતકના આ પહેલા ઉદેશકમાં આહારક અને मनाहानी १४तव्यतार्नु नि३५९५ ४यु छे. 'तेणं कालेणं तेणं समएणं णे अने. તે સમયે રાજગુડ નામે નગર હતું. તે રાજગૃહ નગરનું વર્ણન અહીં કરવું જોઈએ. ત્યાં મહાવીર પ્રભુ પધાર્યા. પ્રભુના આગમનના સમાચાર સાંભળીને ત્યાંની જનતા ધર્મોપદેશ સાંભળવાને મહાવીર પ્રભુની પાસે પહોંચી ગઈ. ધર્મોપદેશ સાંભળીને લેકે પિત પિતાને સ્થાને પાછા ફર્યા. તે કાળે અને તે સમયે ઇન્દ્રભૂતિ અણગાર નામના
શ્રી ભગવતી સૂત્ર : ૫