Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३६
भगवतीमत्रे अनन्तम् अपरिमितं निरवधिकमपि जानाति, 'जाव-निव्वुडे दंसणे केवलिस्स' यावत्-निवृतं निरावरणं दर्शनं ज्ञानं च केवलिनः क्षायिकत्वात् । यावत् करणात् 'दक्षिणे, पश्चिमे, उत्तरे, ऊर्ध्वम्, अधः, मतमपि जानाति, अमितमपि जानाति सर्व जानाति केवली, सर्व पश्यति केवली, सर्वतो जानाति, प्रश्यति, सर्वकालं सर्वभावान् जानाति केवली, सर्वभावान् पश्यति केवली, अनन्तं ज्ञानं केवलिनः, अनन्तं दर्शनं केवलिनः, नितं ज्ञानं केवलिनः' इति संग्राह्यम् ,
और देखते हैं तथा अमित जिसकी कोई अवधि-मर्यादा नहीं है इसरूप से भी समस्त जीवादिक पदार्थाको जानते और देखते हैं । क्योंकि 'जाव निव्वुडे दंसणे केवलिस्स' केवलीका ज्ञान और दर्शन क्षायिक होनेके कारण निरावरण होता है केवल दर्शनावरणसे रहित होता है । यहां 'यावत् शब्दसे 'दक्षिणे, पश्चिमे, उत्तरे, उर्ध्वम्, अधः मितमपि जाणइ अमितमपि जाणइ, सर्वजानाति केवली, सर्व पश्यति केवली, सर्वतो जानाति केवली, पश्यति, सर्वकालं' इत्यादि पाठ ग्रहण किवा गया है । तात्पर्य इस पाठका यह है कि केवली भगवान् जिस प्रकारसे पूर्वदिशा संबंधी समस्त जीवादिक पदार्थीको मित और अमितरूपसे जानते हैं उसी प्रकारसे वे दक्षिण, पश्चिम, उत्तर, उध्वं, अधः इन सब दिशाओं के पदार्थाको मित और अमित रूपमें जानते हैं क्योंकी केवली भगवान त्रिकालवर्ती समस्त पदार्थों જીવાદિક પદાર્થોને પણ જાણે છે અને દેખે છે. તથા અમિત (જેની ક્રોઈ મર્યાદા હતી નથી એવા અપરિમિત) સમસ્ત જીવાદિક પદાર્થોને પણ જાણે છે અને દેખે છે. કારણ કે 'जाच निव्वुडे दसणे केवलिस्स' ठेवली भगवाननुं ज्ञान अने शन क्षय હોવાને કારણે નિરાવરણ (આવરણ રહિત) હોય છે– એટલે કે તેમનું જ્ઞાન અને દર્શન पानाव२ए। भने अवश नाव२४था २डित डाय छे. मही 'जाव (यावत )" ५४थी म प्रमाणना सूत्रपा8 अडएर ४२राया छ- 'दक्षिणे, पश्चिमे. उत्तरे, उर्ध्वम् , अधः, मितमपि जाणइ अमितमपि जाणइ, सर्व जानाति केवली, सर्व पश्यति केवली, सर्वतो जानाति केवली, पश्यति सर्वकालं' २॥ सूत्रपार्नु તાત્પર્ય આ પ્રમાણે છે
કેવલી ભગવાન જેમ પૂર્વદિશાના સમસ્ત જીવાદિક પદાર્થોને મિત અને અમિત (અપરિમિત) રૂપે જાણે છે, એ જ પ્રમાણે તેઓ દક્ષિણ, પશ્ચિમ, ઉત્તર, ઉદ્ઘ અને અદિશાના પદાર્થોને પણ મિત અને અમિત રૂપે જાણે છે, કારણ કે કેવલી ભગવાન ત્રિકાળવતી સમસ્ત પદાર્થને હાથમાં રહેલા આમળાની જેમ જાણી શકે છે અને દેખી
શ્રી ભગવતી સૂત્ર : ૫